________________
-
-
५०२
उपासकरशामने अयं अज्झथिए ५-एव खल्ल अहं इमेण उरालेणं जहा आणंदो तहेव अपच्छिममारणंतियसलेहणाए झुसियसरीरे भत्तपाणपडियाइक्खिए कालं अणवकखमाणे विहरड ॥२५२॥ तए ण तस्स महासयगस्स समणोवासगस्स सुभेणं अज्झवसाणेण जाव खओवसमेण ओहिणाणे समुप्पन्ने । पुरस्थिमेण लवणसमुद्दे जोयणसाहस्सिय खेतं जाणइ पासइ, एवं दक्षिणे ण पञ्चत्थिमे ण उत्तरे ण खलु तस्य महाशतकस्य अमणोपासकस्यान्यदा कदाचित्पूर्वरात्रापरत्रकाले धर्म जागरिका जाग्रतोऽयमा यात्मिकः ५-एव खलु अहमनेनौदारेण यथाऽऽनन्दस्तथे चापश्चिममारणान्ति कसलेखनयाजोपितशरीरो भक्तपानमत्याख्यान कालमनवका
झन् विहरति ॥२५२॥ तत खलु तस्य महाशतकस्य श्रमणोपासकस्य शुभे नाऽ यवसायेन यावत्क्षयोपशमेनावधिज्ञान समुत्पन्नम् । पौरस्त्ये खलु लवणसमुद्र योजनसाहसिक क्षेत्र जानाति पश्यति, एव दाक्षिणात्ये खलु, पाश्चात्ये खलु, धर्मजागरणा करते करते पूर्वरात्रिके अपर कालमे महाशतक श्रावकको यह विचार आया-" मै इस उग्र कर्तव्यसे " इत्यादि आनन्दके समान । वह अन्तिम मारणान्तिक सलेखनासे जोषित शरीर होकर भक्त पानका प्रत्याख्यान (परित्याग ) कर मृत्युकी कामना न करता हुआ विचरने लगा ।। २५२ ।। उसके बाद शुभ अयवसाय (परिणामसे यावत् अवधिज्ञानावरण कर्मके क्षयोपशमसे उस महाशतक श्रावकको अवधिज्ञान उत्पन्न हुआ। वह पूर्वदिशामे लवणसमुद्रके अन्दर एक हजार योजन क्षेत्र तक जानता देखता था। इसी प्रकार दक्षिण और (૫૧) એક સમયે ધર્મજાગરણ કરતા પૂર્વ રાત્રિના અપરકાળમાં મહાશતક શ્રાવકને એ વિચાર આવ્યું કે “હું આ ઉગ્ર કર્તવ્યથી ” ઈત્યાદિ આનદ શ્રાવકની પેઠે સમજવું તે અતિમ મરણ તક આ લેખનાથી જેષિત-શરીર થઈને ભકત-પાનનું પ્રત્યાખ્યાન (પરિત્યાગ કરીને મૃત્યુની કામના ન કરતે વિચારવા લાગ્યો (૨૫૨) તેના પછી શુભ અધ્યવસાય (પરિણામ)થી થાવત અવધિજ્ઞાનાવરણ કર્મના ક્ષયપ શમથી તે મહાતક શ્રાવકને અવધિજ્ઞાન ઉત્પન્ન થયું તે પૂર્વ દિશામાં લવણ સમદ્રની અંદર એક હજાર જન ક્ષેત્ર સુધી જાણત-રેખતે હો એ પ્રમાણે