________________
अगारधर्मसञ्जीवनी टीका अ ८ सू २४०-२४९ रेवतीदुष्कर्मवर्णनम् ४९५ कोलधरियं एगमेगं हिरण्णकोडिं एगमेगं वयं सयमेव पडिवजइ, पडिवजित्ता महासयएण समणोवासएण सहिं उरालाइ भोगभोगाइ भुंजमाणी विहरइ ॥२३९ ॥
तए ण सा रेवई गाहावडणी मसलोल्लया मैसेसु मुच्छिया गिद्धा गढिया अज्झोववन्ना बहुविहेहिं मंसेहि य सोल्लेहि य तलिएहि य भजिएहि य सुरं च महु च मेरगं च मज्ज च सीधु च पसन्न च आसाएमाणी४ विहरइ ॥२४०॥ तए ण रायगिहे नयरे प्रयोगेणोपद्रवति, उपद्रुत्य तासा हादशाना सपत्नीना कौलगृहिकामेका हिरण्यकोटिमेकैक व्रज स्वयमेव प्रतिपद्यते, प्रतिपद्य महाशतकेन श्रमणोपासकेन साई मुढारान् भोगभोगान् मुञ्जाना विहरति ॥२३९।। ___तन. ग्वल सा रेवती गाथापत्नी मासलोलुपा मासेपु मून्छिता, गृद्वा, ग्रथिता, अयुपपन्ना, बहुविवैमासैश्च शूल्यकैश्च तन्तिश्व भर्जितैश्च सुरा च, मधु च, मैरेय च, मय च, सी (शी)धु च, प्रसन्ना चाऽऽम्वादयन्ती ४ विहरति ॥२४०॥ कर उनके मायके (पितृगृह) की एक करोड सोनैया और एक एक गोकुल स्वय ले लिया । और महाशतक गाथापतिके साथ विपुल काम-भोग भोगती हुई विचरने लगी ॥ २३९ ॥
टीकार्य-'तए ण सा' इत्यादि । मांसमें लोलुप, मास भक्षणके दोष न जानकर उसमें मृति , कभी मास-भक्षणसे तृप्त न होने वाली, अग-अगमें मांस भक्षणके अनुरागसे भरी हुई, मांसभक्षणका ही सदा विचार करती रहनेवाली वह गायापतिनी रेवती, अनेक प्रकारके तले हुए और भूजे हुए मास एव मांमके टुण्डोंके साथકડ મેનિયા અને એક-એક ગોકુળ પતે લઈ લીધી અને પછી તે મહાશતક ગાથા પતિની સાથે ખૂબ કામગ ભેગવતી વિચારવા લાગી (૨૩૯)
टीमार्थ-'तए ण सा-त्यादि भासमा सोलुप, भासमाना होप न याने તેમાં મૂતિ, કઈ વાર પણ માસ ભક્ષણથી તૃપ્ત ન થનારી, અગેઅગ માસ ભક્ષણના અનુરાગથી ભરેલી, માંસભક્ષણને જ મદા વિચાર કરતી રહેનારી એ ગાથા પતિની રેવની, અનેક પ્રકારના તળેલા અને ભૂજેલા માસ તેમજ માસના ટુકડા સાથે