________________
४९०
४९०
-
॥ अष्टमाध्ययनम् ॥ अथाष्टममध्ययनमारभ्यते-'अट्ठमस्स' इत्यादि । मूलम्-अट्ठमस्स उक्खेवो ॥ एवं खल्ल जंबू। तेण कालेण तेणं समएण रायगिहे नयरे, गुणसिले चेइए, सेणिए राया ॥२३१॥ तत्थ णं रायगिहे महासयए नामं गाहावई परिवसइ अड्डे, जहा आणदो, नवर अट्ट हिरण्णकोडीओ सकंसाओ निहाणपउत्ताओ, अट्र हिरणकोडीओसफसाओ वुडिपउत्ताओ, अट्ट हिरण्णकोडीओ ___ छाया-अष्टमस्योत्क्षेप । एव सल जम्मू ! तस्मिन काले तस्मिन् समये राजगृह नगरम्, गुणशिल चैत्यम्, श्रेणिको राजा ॥२३१॥ तत्र खलु राजगृहे महाशतको नाम गाथापति परिचसति आढयो यथाऽऽनन्द , नवरमष्ट हिरण्यकोट्य. सास्या निधानप्रयुक्ता , अष्ट हिरण्यकोटयः समस्या वृद्विप्रयुक्ता,
टीका-समास्याः कास्य पात्र विशेपो येन रूप्यकादीनि द्रव्याणि मीयन्ते, तेन सह वर्तन्त इति समास्या. ॥२३२॥
आठवा अध्ययन टीकार्थ-' अट्ठमस्स उक्खेवो' इत्यादि । आठवेंका उत्क्षेप पूर्ववत् जम्बूस्वामीके प्रश्न करने पर सुधर्मा स्वामी कहने लगे-"जबू! उसकाल उस समयमें राजगृह नगर, गुणशिल चैत्य और श्रेणिक राजा था ॥ २३१ ॥ उसी राजगृहमें महाशतक नामक गाथापति निवास करता था। वह आढय (यावत् ) एव आनन्द प्रावककी तरह सब विशेषों वाला था। उसके कासेके वर्तनसे नापी हुई आठ करोड सोनैया
આઠમુ અધ્યયન - टीकार्थ-अट्ठमस्स उक्खेवो' त्या मामा अध्ययन २५ पूर्ववत જબૂ સ્વામીએ પૂછેલા પ્રશ્નના ઉત્તરમાં સુધર્માસ્વામી કહેવા લાગ્યા - જબૂ! એ કાળે એ સમયે રાજ ગૃહ નગર, ગુણશીલત્ય અને શ્રેણિક રાજા હતા (૨૩૧) એ રાજગૃહમાં મહાશતક નામક ગથાપતિ રહેતું હતું એ આઢય (ચાવતું). તેમજ અનદ શ્રાવકની પેઠે બધા વિશેષણોવાળે હવે તેની પાસે કાસાના એક વાસણથી માપેલ આઠ કરોડ સેનેયા ખજાનામા, માઠ કરોડ વેપારમાં અને આઠ