________________
अगारधर्मसञ्जीवनी टीका अ ७ सू २२०-२२२ सद्दालपुत्र-धर्म दृढतावर्णनम् ४८३ तए णं से सद्दालपुत्ते समणोवासए गोसालं मंखलिपुत्तं एवं वयासी जम्हा णं देवाणुप्पिया । तुब्भे मम धम्मायरियस्त जाव महावीरस्स संतेहिं तच्चेहि तहिएहि सन्भूएहिं भावेहि गुणकित्तणं करेह, तम्हाण अह तुब्भे पाडिहारिएणं पीढ जाव सथारएणं Safaadaa | नो चेव णं धम्मोत्ति वा तवोत्ति वा, तं गच्छह णं तुभे मम कुभारावणेसु पाडिहारिय पीढफलग जाव ओगिव्हित्ताणं विहरेह ॥ २२० ॥ तए ण से गोसाले मखलिपुत्ते सदालपुत्तस्स समणोवासयस्स एयमहं पडिसुणेइ, पडिणित्ता कुभारावणेसु
ततः खलु स सद्दालपुत्रः श्रमणोपासको गोशाल मखलिपुत्र मेवमवादित् यस्मात्खलु देवानुप्रिया ? यूय मम धर्माचार्यस्य यावन्महावीरस्य सद्भिस्तचै स्वयैः सद्भूतैर्भावैर्गुणकीर्त्तन कुरुथ, तस्मात्खलु यह युष्मान् प्रातिहारिकेण पीठयावत्सस्तारकेणोपनिमन्त्रयामि, नो चैव खलु धर्म इति वा तप इति रा, तद्गच्छत खलु यूय मम कुम्भकारापणे पुप्रातिहारिक पीठफलक यावद् अवगृह्य विहरत ॥ २२० ॥ नही देता है | इसी प्रकार श्रमण भगवान् महावीर, बहुतसे अर्थो और हेतुओं यावत् व्याकरणोंसे जहां कही कुछ प्रश्न करता हूँ वही मुझे निरुत्तर कर देते है | सद्दालपुत्र । इमीलिए मैं कहता हूँ कि तुम्हारे धर्माचाय यावत् महावीर के साथ विवाद ( शास्त्रार्थ) करने मे मै समर्थ नहीं हूँ ॥ २१९ ॥
टीकार्थ - ' तर ण से ' इत्यादि । तब सद्दालपुत्र श्रमणोपासकने मखलिपुत्र गोसाल से कहा- “ देवानुप्रिय ! क्योंकि आप मेरे धर्माचार्य यावत् भगवान् महावीर के यथार्थ तत्त्वोंसे एच वास्तविकतासे गुणोंका कीर्तन करते हैं, अतः मैं आपको प्रातिहारिक पीठ (पीढ़ा) यावत् संधारा देता हूँ । इसे धर्म या तप समझ कर नही । इस મહાવીર ઘણુ અ અને હેતુએ યાવત્ વ્યાકરણેાથી—યા હું કાઈ પ્રશ્ન કરૂ છુ યાજ–મને નિરૂત્તર મનાવી દે છે સદૃાલપુત્ર! એટલા માટેજ હું કહું છુ કે તમારા ધર્માચા યાવતું મહાવીરને સાથે વિવાદ ( શાસ્ત્ર ) કરવામાં હું સમર્થ નથી
टीकार्थ :- 'तए ण से ' इत्यादि पछी शडासपुत्र श्रमो पास डे भ भक्षिपुत्र ગૌશાળને કહ્યુ ન દેવાનુપ્રિયો આપ મારા ધર્મોચય યાવત્ ભગવાન્ મહાવીરના ચયા તવાથી તેમજ વાસ્તવિકતાથી શુષ્ણેાનુ કીર્તન કરે છે, તેથી હું આપને પ્રતિહારિક પીઠે ચાવત્ સથારે આપુ છુ તેને ધર્મ કે તપ સમજીને નથી અપતે