________________
अगारधर्मसञ्जीवनी टीका अ ७ सू० २१९ सद्दालपुत्र गोशालवालापवर्णनम् ४७९ तेणट्टेण सद्दालपुत्ता । एव बुच्चइ-नो खलु पभु अहं तवं धम्मायरिएणं जाव महावीरेणं सद्धि विवाद करेत्तए ॥ २१९ ॥
छाया-तत' खलु स सद्दालपुत्रः श्रमणोपासको गोशाल मलिपुत्रमेवमत्रा दीव - पूय खलु देवानुमियाः । इतिच्छेका यावद् इतिनिपुणाः, इतिनयवादिनः, इत्युपदेशला', इतिविज्ञानप्राप्ताः । प्रभवो खलु यूय मम धर्माचार्येण धर्मोपदेश केन भगवता महावीरेण सार्द्ध विवाद कर्त्तुम् । नायमर्थः समर्थः । तत्केनार्थेन देवानुमियाः । एवमुच्यते-नो खलु प्रभवो यूय मम धर्माचार्येण यावन्महावीरेण मार्द्ध विवाद कर्तुम् ? | सद्दालपुत्र । तद्यथानामकः - कोऽपि पुरुषस्तरुणो चलवान युगवान् यावनिपुण शिल्पोपगत एक महान्तमज वा, एडक वा, सूकर वा, कुक्कुट वा तित्तिरिं वा, वर्त्तकवा, लायक वा, कपोत वा, कपिञ्जल वा, वायस वा, श्येनक वा, हस्ते वा पादे वा, खुरे वा, पुच्छे वा, पिच्छे वा, श्रृङ्गे वा विपाणे वा, रोणि वा, यत्र यत्र गृह्णाति तत्र तत्र निथल निस्पन्द धरति । एवमेव श्रमणो भगवान् महावीरो मा बहुभिरयैव हेतुभिश्च यावद् व्याकरणैव यत्र यत्र गृह्णाति तत्र२ निस्पष्टप्रश्नव्याकरण करोति, तत्तेनार्थेन सदालपुत्र । एवमुच्यते नो खल्लु प्रभुरह तव धर्माचार्येण यावन्महावीरेण सार्द्ध विवाद कर्तुम् ॥ २१९ ॥
टीका - इतीति - अत्र सर्वत्र 'इति' - शब्द एवमर्थे', ततश्च इति= एव = यथा युष्माभिः प्राक् श्रमणस्य भगवतो महावीरस्य महत्वमुक्त तयेत्यर्थः, छेका=विदग्धाः प्रस्तावपण्डिता इति यावत् । यावदिति 'जाव' शब्दात् 'इयदक्खा इयपट्टा' इत्यनयोर्ग्रहणम्, 'इति दक्षाः, इति मष्ठाः' इति च तच्छाया, तत्र - दक्षाः = क्षिप्रकार्य कर्त्तारः, ष्ठात्राग्मिणामग्रेसराः, निपुणाः = सूक्ष्मदर्शिनः । नयेति - नयः नीतिः,
टीकार्थ- 'तए ण' इत्यादि फिर शकडालपुत्र श्रमणोपासक मखलि-पुत्र गोशालकसे कहने लगे - "हे देवानुप्रिय ! आप जो कहते हैं सो ठीक है, आप अवसरके जानकार ( यावत् - शब्द से ) शीघ्र कार्य करडालने वाले, अच्छे चाग्मा ( वाणीके चतुर), निपुण (सूक्ष्मदर्शी )
6
टीकार्थ- ' तए ण से ' इत्याहि यछी शासन श्रमशोपासक भक्षीपुत्र ગાશાળકને કહેવા લાગ્યું “ હે દેવાનુપ્રિય ! આપ જે કહેા, તે બરાબર છે આપ અવસરના જાણુકાર (યાવત્–શબ્દથી), શીઘ્ર કાર્ય કરી નાખનારા, સારા વાગ્મી (વાણીના ચતુર), નિપુણ ( સૂક્ષ્મદશી), નીતી અને ઉપદેશને જાણવાવાળા અને