________________
अगारधर्मसञ्जीवनी टीका अ ७ सद्दालपुत्रव्रतधारणवर्णनम् ४६१ हिरण्णकोडी निहाणपउत्ता, एगा हिरण्णकोडी बुडिपउत्ता, एगा हिरपणकोडी पवित्थरपउत्ता, एगे वए दसगोसाहस्सिएण वएणं जाव समण भगव महावीरं वंदइ नमसइ, वंदित्ता नमसित्ता जेणेव पोलासपुरे नयरे तेणेव उवागच्छइ, उवागच्छित्ता पोलासपुरं नयर मज्झ-मझेणं जेणेव सए गिहे जेणेव अग्गिमित्ता भारिया तेणेव उवागच्छइ, उवागच्छित्ता अग्गिमित्तं भारिय एवं वयासी-एव खलु देवाणुप्पिए । समणे भगव महावीरे जाव समोसढे, त गच्छाहि णं तुम समण भगव महावीरं वंदाहि जाव प्रयुक्ता, एका हिरण्यकोटी वृद्धिप्रयुक्ता, एका हिरण्यकोटी प्रविस्तरमयुक्ता, एको व्रजो दशगोसाहसिकेण व्रजेन यावत् श्रमण भगवन्त महावीर वन्दते नमस्यति, वन्दित्वा नमस्थित्वा येनैव पोलासपुर नगर तेनैवोपागच्छति,उपागत्य पोलासपुर नगर मध्य मन्येन येनैव स्वक गृह येनैवाग्निमित्रा भार्या तेनैवोपागच्छति,उपागत्या मिमिगा भार्यामेवमवादी-एव खलु देवानुमिये ! श्रमणो भगवान् महावीरो आनन्दसे सद्दालपुत्रमे इतना भेद समझना कि इसके एककरोड सोनैया खजानेमें एक करोड व्यापारमे और एक करोड लेन-देनमे लगे थे । इसके दश हजार गायोका एक गांकुल था । यावत् सद्दालपुत्रने श्रमण भगवान् महावीरको वन्दना नमस्कार किया और पोलासपुर नगरकी ओर चला गया। आकर नगरके बीचों-बीच होता हुआ जहां अपना घर था- जहा अग्निमित्रा भार्यां थी वहा आया । आकर अग्निमित्रा भार्यासे कहने लगा-“हे देवानुप्रिये अमण भगवान महावीर पधारे हैं, એટલો તફાવત સમજે કે તેની પાસે એક કરેડ સેનીયા ખજાનામા હતા, એક કરોડ વેપારમાં અને એક કરોડ લેણદેણમા રેકાયેલા હતા તેની પાસે દસ હજાર ગવગીય પશુઓનું એક ગોકુળ હતુ યાવત સદાલપુત્રે શ્રમણ ભગવાન મહાવીરને વદના-નમસ્કાર કર્યા, અને પિલાસપુર નગરની તરફ તે ચાલે ગયે નગરની વચ્ચેવચ્ચે થઈને જ્યા પિતાનું ઘર હતું, જ્યાં અગ્નિમિત્ર ભાર્યા હતી, ત્યા તે આવ્યે, અગ્નિમિત્રાને કહેવા લાગ્યો “હે દેવાનુપ્રિયે! શ્રમણ ભગવાન મહાવીર