________________
४५६
उपासकदशाङ्गसूत्रे उदाहु अणुहाणेणं जात्र अपुरिसक्कारपरकमेणं कजति ? ॥१९८॥ तएणं से सद्दालपुत्ते आजीविओवासए समण भगव महावीरं एव वयासी-भंते | अणुट्टाणेणं जाव अपुरिसक्कारपरक्कमेण, नस्थि उदाणे इ वा जाव परकमे इ वा, नियया सबभावा ॥१९९॥ जीविकोपासकमेवमवादीत् सदालपुन ! एतत्खलु कौलालभाण्ड किमुत्थानेन याव त्पुरुपकारपरक्रमेण क्रियते उताहो! अनुत्थानेन यावदपुरुपकारपराक्रमेण क्रियते? ॥१९८॥ ततः खलु स सद्दालपुन आजीविकोपासक अमण भगवन्त महावीरमेवमवादी-भदन्त ! अनुत्थानेन यावदपुरुपगारपराक्रमेण, नास्त्युत्थानमिति वा यावत्पराक्रम इति वा, नियताः सर्वभावाः ॥१९९॥
*टीका-अनुत्थानेनेत्यादि,-भगवन्निदर्शितोक्तकुलालभाण्डदृष्टान्तेनावगतवस्तुसारोऽपि निजमतखण्डन परमताङ्गीकारयोर्दोपमवगच्छन् पुनरपि गोशालकमत नियतिवादमेवानुमोदयति-अनुत्यानेन यावदपुरुषकारपराक्रमेणेत्यादि ॥१९९॥
भगवान महावीर-" सद्दालपुत्र ! ये वर्तन उत्थान यावत् पुरुषकार पराक्रमसे बनते है या धिना उत्थान और यावत् विना पुरुषकार परा क्रमसे बन जाते है " ॥ १९८ ॥
सद्दालपुत्र, भगवान के कथनका रहस्य समझ गया किन्तु अपने मतके खण्डनका और परमतकी स्वीकृतिका दोष जानकर गोशालकके मत (नियतिवाद )की ही अनुमोदना करता हुआ बोला
“भदन्त ! ये विना उत्थान और विना पुरुषकार पराक्रमके ही बन गये हैं। उत्थान यावत् पुरुषकार पराक्रम तो है ही नही । सब पदार्थ नियति (होनहार ) से होते हैं ॥ १९९ ॥ , , ભગવાન મહાવીરે કહ્યું “સાલપુના એ વાસણ યાવતુ પુરૂષકાર પરાક્રમથી બને છે કે ઉત્થાન વિના યાવત પુરૂષકાર પરાક્રમ વિના બની જાય છે?” (૧૯૮)
સલપુત્ર ભગવાનના કથનનું રહસ્ય સમજી ગયે, પરંતુ પિતાના મતના ખડનને અને પરમતના સ્વીકારને દેવ જાણીને શાલકના મત (નિયતિવાદ)નીજ અનમેદના કરતે બન્યું “ભદન્ત' એ ઉત્થાન વિના અને પુરૂષકાર પરાક્રમ વિના જ બની ગયા છે ઉત્થાન યાવતુ પુરૂષકાર પરાક્રમ તે છે જ નહિ , पहा नियतिया १ याय छ” (१९८)