________________
४५४
उपासकदशावणे णित्ता सदालपुत्तस्स आजीविओवासगस्ल पंचसु कुंभकारावणसएसु फासुएसणिज पाडिहारियं पीढफलगसिज्जासथारयं ओगिणिहत्ता विहरइ ॥१९४॥ तए णं से सदालपुत्ते आजीविओवासए अन्नया कयाइ x वायाहयय कोलालभंडं अतोसालाहिंतो वहिया नीणेइ, नीणिता आयवसि दलयइ ॥ १९५॥
तए ण समणे भगव महावीरे सदालपत्त आजीविओवासय एव क्यासी-सदालपुत्ता | एस ण कोलालभडे कओ ॥१९६॥ तत खलु श्रमणो भगवान महावीर सदालपुत्रस्याऽऽजीविकोपासास्यैतमर्थ प्रतिशृगोति,प्रतिश्रुत्य सद्दालपुत्रस्याऽऽजीविकोपासकस्य पञ्चमु कुम्भकारापणशतेषु मासुकैपणीय प्रातिहारिक पीठफलफशय्यासस्ताकमवगृह्य विहरति ॥ १९४ ॥ ततः खलु स सदालपुत्र आजीविकोपासकोऽन्यदा कदाचिद वाताहतक कोलाल. भाण्डमन्तःशालाभ्यो पहिनेयति, नीत्वाऽऽत्तपे ददाति ॥ १९५ ॥
ततः खलु श्रमणो भगवान् महावीर सदालपुत्रमाजीविकोपासकमेवमवादीत-सद्दालपुन ! एप खलु,कोलालभाण्डः कुतः ? ॥ १९६ ॥ ततःखलु x वाताहतक-बातेन आईपत् हतक-हत शोपितम्, आममेव वायुना शोषितरस मित्यर्थः। कौलालेति-कुलालाना-कुम्भगाराणामिद कौलाल, तच्च तद् भाण्ड कौलालभाण्ड, कुम्भकारसम्बन्धिभाण्डानीत्यर्थ., जातिपक्षमाश्रित्येहाप्येकवचनम्। 'आतपे' इति, अत्र-शोषयितु '-मिनि क्रियाया अभ्याहारः ॥ १९५॥ -
कोलालभडे ' ज्ञति मूले पुस्त्व तु पाकृतत्वात् । (१९६) समण भगवान महावीरने सद्दालपुत्रकी इस प्रार्थनाको स्वीकार की, और एपणीय और पडिहारे पीठ फलक शय्या सथारा ग्रहण कर विचरने लगे ॥ १०४ ॥ इसके अनन्तर एक बार आजीविकोपासक सद्दालपुत्र, हवासे कुछ-कुछ सूखे हुए कुभार सबधी बत्तनोको अन्दरकी शालासे बाहार निकलता था, और निकाल निकाल कर खूब सुखानेके लिए 'धूपमें रख रहा था ॥ १९५॥ . સદાલતની એ પ્રાર્થના સ્વીકારી અને સદાલપત્રની પાસે દુકાનમાંથી પ્રાસક, એષી અને પડિહારા પીઠ ફલક શગ્યા સ થ ગ્રહણ કરીને વિચારવા લાગ્યા (૧૪) ત્યારબાદ એકવાર આજીવિકપાસક સાલપુત્ર, હવાથી જરાતરા સાયલા, કુંભારઆ બધી વાસણને, દરની શાળામાંથી બહાર કાઢતે હતો, અને કાઠી કાઢીને ખૂબ સુકાવવા માટે તડકામાં મૂકતે હેતે (૧૫)