________________
अ० धर्म० टीका अ ७ मू. १९०-१९५ सद्दालपुत्रभगवद्वार्तालापवर्णनम् ४५१ मज्झेणं निग्गच्छड, निग्गच्छित्ताजेणेव सहस्सववणे उज्जाणे जेणेव समणे भगव महोवीरे तेणेव उवागच्छड, उवागच्छित्ता तिक्खुत्तो आयाहिण-पयोहिणं करेइ, करित्ता वंदइ नमसइ, वंदित्ता नमसित्ता जाव पज्जुवासड ॥१९०॥ तए णं समणे भगव महावीरे सद्दालपुत्तस्स आजीविओवासगस्स तीसे य महइ जाव धम्मकहा समत्ता ॥१९१॥ सदालपुत्ताइ समणे भगव महावीरे सदालपुत्तं आजीविओवासयं एवं वयासी-से नूणं सदालपुत्ता । कल्लं तुम पुवावरण्हकालसमयसि जेणेव असोगवणिया जाव विहरसि तए ण निर्गत्य येनैव सहस्राम्रवणमुद्यान यत्रैव श्रमणो भगवान महावीरस्तेत्रैवोपागच्छति, उपागत्य त्रिकृत्व आदक्षिणप्रदक्षिण करोति, कृत्वा वन्दते नमस्यति, वन्दित्वा नमस्यित्वा यात्पर्युपास्ते ॥ १९० ॥ ततः खलु अमणो भगवान् महावीरः सद्दालपुत्रस्याऽऽजीविकोपासस्य तस्या च महाति यावद् धर्मस्था समस्ता॥१९॥ सद्दालपुत्र! इति श्रमणो भगवान् महावीर. सद्दालपुत्रमाजीविकोपासकमेवमवादी"स नून सगलपुर ! कल्ये व पूर्वापराह्नकालसमये येनैवाऽशोकवनिका यावद् होकर चला । फिर जिधर सहस्रम्रवन उद्यान था और जिधर श्रमण, भगवान् महावीर थे उपर ही गया। जाफर दाहिने भागसे तीन प्रदक्षिणा करके वन्दना की, नमस्कार किया यावत् पर्युपासना की ॥१९० ॥ तय श्रमण भगवान महावीरने उस बडे परिषदमें आजीविकोपासक सहालपुत्रको धर्मकथा रही ॥ १९१ ॥
'सदालपुत्र !' इस सम्बोधनसे अमण भगवान् महावीरने सद्दालपुत्रसे कहा-हे सदालपुत्र ' कल तुम अशोकानीमें यावत् विचरते थे સહસ્સામ્રવ 1 ઉદ્યાન હતુ અને જ્યાં શ્રમણ ભગવાન મહાવીર હતા ત્યાજ તે ગયે જઈને જમણુ ભાગથી ત્રણ પ્રદક્ષિણા કરી વદના કરી, નમસ્કાર, કર્યા, યાવત પપાસના કરી (૧૦) પછી શ્રમણ ભગવાન મહાવીરે એ મોટી પરિષદમાં આજીવિકપાસક સદાલપુત્રને ધર્મકથા કહી (૧૯૧) “ સદ્દાલપુત્ર!” એવા સંબંધને કરીને શ્રમણ ભગવાન મહાવીરે સદાલપુત્રને કહ્યું “હે સાલપુત્ર' કાલે તમે અશે વનમાયાવત વિચરતા હતા, ત્યારે એ દેવ- તમારી પાસે આવ્યું હતું તે દેવ