________________
अगारधर्मसञ्जीवनी टीका १० ७ मू० १८९ सद्दालपुत्रनिर्गमनम् ४४९
मूलम्-तए णं तस्स सदालपुत्तस्स आजीविओवासगस्स तेणं देवेणं एवं वुत्तस्स समागस्स इमेयारूवे अज्झथिए५ समुत्पन्ने
एवं खलु ममं धम्मायरिए धम्मोवएसए गोसाले मंखलिपुत्ते, से णं महामाहणे उत्पन्नणाणदसणधरे जाव तच्चकम्मसंपउत्ते, से ण कल्ल इहं हवमागच्छिस्सइ, तए णं त अह बंदिस्सामि जाव पज्जुवासिस्लामि, पाडिहारिएणं जाव उवनिमतिस्लामि" ॥१८८॥ तए ण कल्लं जाव जलते समणे भगव महावीरे जाव समोसरिए। परिसा निग्गया जाव पज्जुवासइ ॥ १८९ ॥
छाया-ततः खलु तस्य सदालपुत्रस्याऽऽजोविकोपासकस्य तेन देवेनैवमुक्तस्य सतोऽयमेतद्रूप आ यात्मिकः ५ समुत्पन्ना-एच खलु मम धर्माचार्यों धर्मोपदेशको गोशालो मलिपुत्रः, स खलु महामाहन उत्पन्नज्ञानदर्शनधरो यावत्तथ्यकर्मसम्पदा. सम्पयुक्तः, स खलु कल्ये इह हव्यमागमिष्यति, ततः खलु तमह वन्दिये यावत्पयुपासिष्ये, प्रातिहारिकेण यावदुपनिमन्त्रयिष्यामि ॥ १८८ ॥ ततः खलु कल्ये यावज्ज्वलति श्रमणो भगवान महावीरो यावत्समवसृतः। परिपनिर्गता यावत्पर्युपास्ते ॥ १८९ ॥
दीकार्थ - तए ण' इत्यादि देवताके ऐसा कहने पर आजीविकोपासक सनालपुत्रने मोचाकि ऐसे महामाहन मेरे धर्माचार्य धर्मोपदेशक मखलिपुन गोशालक की है। वे माहमान उत्पन्न ज्ञान दर्शनके धारी यावत् अवश्यम्भावी मत्फलवाली देशनादि क्रियाओंसे युक्त हैं। वे कल यहाँ आवेंगे। मैं बन्दना कलंगा यावत् पर्युपासना करूँगा। पडिहारे वापस लिये दिये जाव योग्य पीठ फलक आदि दूगा" ॥१८८ ॥
टीकार्थ-'तेए ण-त्यात ठेवता सम वाथी साविप સાલપુત્રે વિચાર્યું કે-એવા મામાન મારા ધર્માચાર્ય ધર્મોપદેશ મ ખલિપુત્ર
શાલક જ છે તે મહામહન ઉત્પન્ન જ્ઞાન-દર્શના ધારક યાવત અવશ્ય ભાવી સફુલવાળી દેશનદિ ક્રિયાઓથી યુક્ત છે તે કાલે અહીં આવશે. હુ વદન કરીશ યાવત પપાસના કરીશ “પાછા લઈદઈ શકાય એવા પડિહાર પીઠ ફલક આદિ