SearchBrowseAboutContactDonate
Page Preview
Page 541
Loading...
Download File
Download File
Page Text
________________ अगारधर्मसञ्जीवनी टीका अ ७० १८४ - सद्दालपुत्रवर्णनम् ४४५ वहवे पुरिसा दिण्णभइभत्तवेयणा कल्लाकलिं वहवे करए य arre य पिese य घडए य अवघड य कलस य अलिजरए य जंबूलए य उहियाओ य करेंति । अन्ने य से वहवे पुरिसा दिष्णभइभत्तवेयणा कल्लाकहिं तेहिं चहहिं करएहि य जाव उट्टियाहि य रायमग्गसि वित्तिं कप्पे माणा विहति ॥ १८४ ॥ I भक्तवेतना ल्याकल्पि बहून् +रकाश, वारकाथ, पिठरकाच, घटकाचा घटकाच, कल्शाश्चालिञ्जराथ, जम्बूलका थोष्ट्रिय कुर्वन्ति । जन्ये च तस्य बहवः पुरुषा दत्तभृतिभक्तवेतना ल्याकल्यि तैर्बहुभि करकेथ यात्रदुष्टिकाभिश्च राजमार्गे वृत्ति कल्पयन्तो विहरन्ति ॥ १८४ ॥ वेत टीका - दतेति-भृतयः =द्रप्यरूपा•, भक्ता =अन्नपानलक्षणा., नानि = भरण्यानि चेत्येतानि दत्तानि येभ्यस्ते । कल्याक लिय= प्रतिक्ल्य-प्रतिप्रभातमित्यर्य । करकान=जल्पटी, वारका कान, पिठरकान स्थाली, घटकान =पटान, अर्द्धपटकान= लघुपटी, कलशान=पटानेव महत, अलिञ्जरान् = मणिकान् 'माटा ' इति प्रसिद्धान्, जम्बूलमान=' सुरादी, कुँजा ' इत्यादिलोकप्रसिद्धान, उष्ट्रिका महान्ति तैलादिपात्राणि ॥ १८२-१८४ ॥ टीका- " तस्स ण " इत्यादि आजीविकके उपासक सद्दालपुत्र के एक करोड मोनैया खजानेमे थे, एक करोड व्यापार में लगे थे, और एक करोड़ लेन देने में लगे हुए थे। उसके दस हजार गोपशुओंका एक गोकुल था ॥ १८२ ॥ आजीविकोपासक सद्दालपुत्रके अग्निमित्रा नामक पत्नी ॥ १८३ ॥ उस सद्दालपुत्रके पोलासपुरके बाहर पांचसौ कुमारोंकी दुकानें थीं । उन दुकानोंमें खूब चहल-पहल रहती थी । किसीको भृति (द्रव्यरूप), किसीको भोजन और किमीको वेतन दिया जाता था । वे प्रतिदिन ( प्रभात होते ही ) जल भरनेके घडे, गडक टीकार्य - 'तस्य ण' - धत्यादि याधुविडना उपास सहानपुत्र पासे थे! કરાડ સાનૈયા ખજાનામા હતા, એક કરોડ વેપારમા લગાડયા હતા અને એક કરેડ વેણુ-દેણુમાં કેિલા હતા તેની પાસે દશ હજાર ગાવના પશુઓનું એક ગેાકુળ હતુ (૧૮૨) આજીવિકાપાસક સાલપુત્રને અગ્નિમિત્રા નામની પત્ની હતી (૧૮૩) એ સાલપુત્રની પેાલાસપુરની બડ઼ાર પાથસેા કુંભારની દુકાને હતી એ દુકાનેામા કામકાજની ખૂબ ધમાલ -હેતી હતી કેાઈને ભૂતિ (દ્રવ્યરૂપ), કાઈને ભોજન અને
SR No.009331
Book TitleUpasakdashangasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages638
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_upasakdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy