________________
अगारधर्मसञ्जीवनी टीका अ६ भगवत्कृतकुण्डकौलिकपशसा लिया । अह सम? ' हता अस्थि । त धन्नेसि णं तुम कुडकोलिया। जहा कामदेवो । अज्जो इ समणे भगव महावीरे समणे निग्गथे य निग्गथीओय आमंतित्ता एवं वयासी-जइ ताव अजो। गिहिणो गिहिमज्झावसता णं अन्नउत्थिए x अटेहि य हेऊहि य पसिणेहि य कारणेहि य वागरणेहि य निप्पटुपसिणवागरणे करेंति, सका पुणाइ अज्जो । समणेहि निग्गंथेहि दुवालसग गणिपिडगं ततः खलु स देवो नाममुद्रा च तथैव यावत्मतिगतः । म नून कुण्डकौलिक अर्थः समर्थः । इन्तास्ति । तद्धन्योऽसि खलु त्व कुण्डकौलिक ? यथा कामदेवः । 'आर्याः!' इति श्रमणो भगवान् महावीरः श्रमणानिन्थाश्च निर्ग्रन्थीश्वाऽऽमन्यै वमवादीत् यदि तावदार्या ! गृहिणो गृहमभ्यावसन्तः खलु अन्ययूथिकान अर्थश्च हेतुभिश्व प्रश्नश्च कारणैश्च व्याकरणैश्च नि स्पष्ट(नि.प्पिष्ट)मश्नव्याकरणान् कुर्वन्ति,
*आमन्त्र्य-सम्बोध्य । अर्थैः-मूत्राभिधेयैर्जीवादिभिर्वा, हेतुभिः अन्यथानुपपत्तिरूपै', प्रश्नै मच्छनः, कारणे: युक्तिभिः, व्याकरण =पृष्टोत्तरस्वरूपै । निःस्पष्टति-नि स्पष्टानि=निःशेषेण व्यक्तानि निम्साराणीत्यर्थः, निष्पिष्टेति छायापक्षे-निष्पिष्टानि-निरुत्तरीकृतानि प्रश्नव्याकरणानि येपा तान् । लौट गया । हे कुण्डकौलिक ! क्या यह यात ठीक है ? " कुण्डकौलिकने कहा-" हा भगवान् ! ठीक है।" महावीरस्वामी-" कुण्डकौलिक ! तुम धन्य हो ।" इत्यादि कथन कामदेवकी तरह समझना । "आर्य" इस प्रकार से सवोधन कर श्रमण भगवान् महावीर, श्रमण निग्रंन्यों तथा निर्ग्रन्थिओं आर्यिकाओंको बुलाकर कहने लगे “ हे आर्यगण ! यदि गृहमे रहनेवाले गृहस्थ भो अन्ययूथिकोको, अर्थोसे, हेतुओंसे, प्रश्नोंसे, युक्तियोंसे और उत्तरोंसे निरुत्तर कर सकते हैं, तो हे आर्यगण ! કુડકોલિક? એ વાત શુ બરાબર છે?” કુડદૌલિકે કહ્યું “હા ભગવાન તે બરાબર છે મહાવીર સ્વામીએ કહ્યું “કુડકૌલિક તુ ધન્ય છે” ઈત્યાદિ કથન કામદેવની પેઠે સમજવુ શ્રમણ ભગવાન મહાવીર શ્રમણ નિર્ગળે તથા નિર્ચથીઓ-અર્થિંકા એને બેલાવીને કહેવા લાગ્યા “હે આર્યગણી જે ગૃહમાં રહેનારા' પ્રહસ્થા પણ અન્ય યુથિકને, અર્થોથી, હેતુઓથી, પ્રશ્નોથી, યુક્તિઓથી અને ઉત્તરેથી નિરૂત્તર