________________
४३२
उपासकदशास्त्रे
मूलम् - तए णं से देवे कुंडकोलिय समणोवासयं एव वयासीएव खलु देवाणुप्पिया । मए इमेयारूवा दिवा देविड़ी अणुट्टाणेण जाव, अपुरिसक्कारपरक्कमेणं लडा पत्ता अभिसमन्नागया ॥ १७१ ॥
तए ण से कुंडकीलिए समणोवासए त देव एव वयासीजइ णं देवा । तुमे इमा एयारूवा दिवा देविट्टी अण्डाणेण जाव अपुरिसक्कारपरक्कमेणं लद्धा पत्ता अभिसमन्नागया, जेसि णं जीवाण
श्रवणोत्तरम् । केनेति - हेतावेपा उतीया - 'केन हेतुने ' - त्यर्थः, एवमग्रेऽपि । उताहो = अथवेत्यर्थः ॥ १७० ॥
छाया--ततः खलु स देवः कुण्डकौलिक श्रमणोपासकमेनमवादीत् एव खलु देवानुप्रिय ! मयेयमेतद्रूपा दिव्या देवर्द्धिरनुत्थानेन यावद् अपुरुषकारपराक्रमेण लब्धा प्राप्ता अभिसमन्वागता ॥ १७१ ॥ ततः खलु स कुण्डकौलिक श्रमणोपासकस्त देवमेवमवादीत्-यदि खलु देव ! स्वयेयमेतद्रूपा दिव्या देवर्द्धिनुत्थानेन यावद् अपुन कारपराक्रमेण लया प्राप्ता अभिसमन्वागता, (तदा) येषा खलु
उत्थान नहीं है यावत् सब पदार्थ भाग्यकृत हैं, और श्रमण भगवान् महावीर की धर्मप्रज्ञप्ति समीचीन नहीं है कि उत्थान है यावत समस्त पदार्थ भाग्यकृत नही है, तो हे देव ! तुम्हारी यह दिव्य देव ऋद्धि, दिव्य देव द्युति, दिव्य देवानुभाव ( अलौकिक प्रभाव ) कहा से आया है ? कैसे तुम्हें प्राप्त हुआ है ? किस प्रकार सामने उपस्थित हुआ है ? उत्थान यावत् पुरुषकार पराक्रमसे यह सब प्राप्त हुआ है या अनुत्थानस अकर्मसे यावत् अपुरुषकार पराक्रम से प्राप्त हुआ है ? || १७०॥
( પદાર્થો ભાગ્યકૃત છે,અને શ્રમણ ભગવાન મહાવીરની ધપ્રજ્ઞપ્તિ સમીચીન નથી કે ઉત્થાન છે યાવત બધા પદાર્થોં ભાગ્યકૃત નથી, તા હે દેવ ! તમારી એ દિવ્ય हेवं-ऋद्धि, दिव्य देव धुति, हिव्य हेवानुभाव ( सोडिङ अलाव ) क्याथी भाव्या તમને કેમ પ્રાપ્ત થયા કેવી રીતે સામે ઉપસ્થિત થયા ? ઉત્થાન ચાવત પુરૂષકાર ,પરાક્રમથી એ અધુ પ્રાપ્ત થયુ છે યા અનુસ્થાનથી અમથી યાવર્ત પુરૂષકાર પરાક્રમથી પ્રાપ્ત થયુ છે? (૧૭૦)
१