________________
अ० धर्म० टीका अ ६ सू. ११६-१६९ कुण्डकौलिक-देवप्रश्नोत्ता ४२५ जेणेव पुढविसिलापट्टए तेणेव उवागच्छइ, उवागच्छित्ता नाममुद्दग च उत्तरिजग च पुढविसिलापट्टए ठवेइ, ठवित्ता समणस्स भगवओ महावीरस्स अंतिय धम्मपण्णति उपसंपज्जित्ताणं विहरड ॥१६७॥ तए णं तस्स कुडकोलियरस समणोवासयस्स एगे देवे अतिय पाउन्भवित्था ॥१६८॥ तए णं से देवे नाममुदं च उत्तरिज च पुढविसिलापट्टयाओ गेण्हइ, गिण्हित्ता सखिखिणिक अतलिक्खपडिवन्ने कुंडकोलिय समणोवासयं एवं वयासी-हंभो कुडकोलिया । समणोवासया । सुंदरीणं देवाणुप्पिया। गोसालस्स मखलिपुतस्स धम्मपण्णत्ती, नथि उठाणे इ वा कम्मे इ वा वले इ वा वीरिए इ वा परिसकारपरकमेइ वा, नियया सवभावा ।मगुली ण समणस्स भगवओ महावीरस्स धम्मपण्णत्ती, अस्थिउहाणे इ वा जाव परकमे इ वा, अणियया सवभावा ॥१६९॥
येनैव पृथिवीशिलापट्टकस्तेनेवोपागच्छति, उपागत्य नाममुद्रिका चोत्तरीयक च प्रथिवीशिलापट्टके स्थापयति, स्थापयित्वा अमणस्य भगवतो महावीरस्याऽऽन्तिकी धर्मप्रज्ञप्तिमुपसम्पध विहरति ॥ १६७ ॥ तत खलु तस्य कुण्डकौलिफस्य श्रमणोपासकस्यैको देवोऽन्ति के प्रादुरासीत् ॥१६८॥ तत. सलु स देवो नाममुद्रा चोत्तरीय च पृथिवीशिलापट्टमाद् गृह्णाति, गृहीत्वा समिड्किणिक अन्तरिक्षप्रतिपन्न कुण्डकौलिक श्रमणोपासकमेवमवादीत्-हभो कुण्डकौलिक ! श्रमणोपासक ! सुन्दरी खलु देवानुपिय । गोशालस्य मबलिपुत्रस्य धर्मप्रज्ञप्तिः, नास्ति उत्थानमिति वा, कर्मेति वारलमिति वा, वीर्यमिति वा, पुरुषकारपराक्रम इति वा, नियता. सर्वभावा.। मङ्गुली खलु श्रमणस्य भगवतो महावीरस्य धर्मप्रज्ञप्ति , अस्ति उत्थानमिति वा यावत्पराक्रम इति वा, अनियता. सर्वभावा ॥१६९।।
*टीका-उत्थानमित्यादि उत्थानम्-उपविष्टस्यो/भवन, गर्म-गमनादि, वल शरीरजन्या शक्ति वीर्यम् आत्मतेज., पुरुपकारः पौरपम्, पराक्रमः-पौरपाति