________________
४२२
उपासकदशासूत्रे
सिंघाडग जाव विप्पइरित्तए, त सेयं खलु ममं एय पुरिसं गिहितए" -त्ति त" ति कट्टु उट्ठाइए जहा सुरादेवो । तहेव भारिया पुच्छइ, तव कइ ॥ १६४ ॥ सेसं जहा चुलणीपियस्स जाव सोहम्मे कप्पे अरुणसिद्धे विमाणे उववन्ने । चत्तारि पलिओ माइ ठिई । सेसं तहेव जाव विदेहे वासे सिज्झिहि ॥ १६५ ॥ निक्खेवो ॥
सत्तमस्स अगस्स उवासगदसाग पचम अज्झयण समत्त ॥ ५ ॥
विकिरितु तच्छ्रेयः खलु ममैत पुरुष टहीतु" मिति कृत्वोत्थितो सुरादेव । तथैव भार्यापृच्छति तथैव कथयति ॥ १६४॥ | शेष यथा चुलनी पितुर्यावत्सम् कल्पेऽरुणसिद्धे विमाने उपपन्न. । चत्वारि पल्योपमानि स्थिति । शेष तथैव यावन्महाविदेहे वर्षे सेत्स्यति ॥ १६५ ॥ निक्षेप. ॥
सप्तमस्याङ्गस्योपासन्दशानां पञ्चममभ्ययन समाप्तम् ॥ ५ ॥
घरसे लाकर आलभिका नगरीके सघाटक यावत् चतुष्पथ ( चौराहे ) आदिमें विखेर देना चाहता है, अत इस पुरुषको पकड़ लेना ही अच्छा है ।" ऐसा सोच कर वह सुरादेवकी तरह उठा । उसी प्रकार उसकी भार्याने चिल्लानेका कारण पूछा। उसी प्रकार क्षुद्रशतकने सब वृत्तात कहा ||१६४ || शेष सब चुलनीपिता के समान यावत् वह सौधर्म कल्प में अरुणसिद्ध विमानमें उत्पन्न हुआ । वहा उसकी चार पल्योपमकी स्थिति है । शेष पूर्ववत् यावत् महाविदेह क्षेत्रमे सिद्ध होगा ||१६५||
સેાનૈયા ઘરમાંથી લઈ જઈને આર્લભકા નગરીના સઘાટક યાવત્ ચાક આદિમા વેરી નાખવા ઇચ્છે છે, માટે આ પુરૂષને પકડી લેવા એજ ઠીક છે” એમ વિચારીને તે સુરાદેવની પેઠે ઉયે પૂર્વોક્ત રીતે તેની શ્રએ તેને બૂમ પાડવાનુ કારણ પૂછ્યુ અને એ પ્રમાણે ક્ષુદ્રશતકે બધે વૃત્તાત કહ્યો (૧૬૪) શેષ બધુ ચુલનીપિતાની પેઠે જાણવુ, યાવત્ એ સોધ કપમા અણુસિદ્ધ વિમાનમા ઉત્પન્ન થયે ચાર પચેપમની સ્થિતિછે શેષ પૂવત, યાવત મહાવિદેહ ક્ષેત્રમા સિદ્ધથશે (૧૬૫)
ત્યા તેની