________________
४००
उपासकदशाओं मम मज्झिमं पुत्त साओ गिहाओ जाव सेोणिएण य आइचइ, जेणं मम कणीयस पुत्तं साओ गिहाओ तहेव जाव आइचइ, जावि यणंइमा मम माया भद्दा सत्थवाही देवगुरुजणणी दुकर-दुक्कर कारिया तपि य णं इच्छइ साओ गिहाओ नीणेत्ता मम अग्गओ घाइत्तए,त सेयं खल्लु मम एय पुरिसं गिण्हित्तए”-त्ति कटु उहाइए, सेवि य आगासे उप्पइए, तेणे च खभे आसाइए, महया महया सदेणं कोलाहले कए ॥१३७॥ तए णं सा भद्दा सत्थवाही त कोलाहलसंह सोचा निसम्म जेणेव चुलणीपिया समणोवासए तेणेव उवागच्छइ, उवागच्छित्ता चुलणीपिय समणोवासय एव वयासी-"किण्ण पुत्ता | तुम महया२ सद्दण कोलाहले कए?" ॥१३८॥ तए ण से चुलणीपिया समणोवासए अम्मयं भद्द सत्थयाहिं एव क्यासी-"एव खलु अम्मो। न जाणामि केवि पुरिसे आसुरत्ते ५ एग मह नीलुप्पल० असिं गहाय मम एव वयोसी
सथाचिन्तयति यावद्गात्रमासिञ्चति, यः खलु मम म यम पुत्र स्वस्माद गृहाद् यावत् शोणितेन चाऽऽसिञ्चति, येन मम स्नीयास पुत्र स्वस्माद् गृहात्तथैव यावद्-आसि श्वति, याऽपि च खलु-इय मम माता भद्रा सार्थवाही देवतगुरुजननी दुष्परदुष्कर पारिका तामपि च खलु इच्छति स्वस्माद् गृहान्नीत्वा ममाग्रतो घातयितुम् , तन्लेय. खलु ममैत पुरुप ग्रहीतुम् ,, इति कृत्वोत्थित , सोऽपि चाकाशे उत्पतित', तेन च स्तम्भ आसादित', महता महता शब्देन कोलाहल कृत ॥ १३७ ॥ तत खलु सा भद्रा सार्थवाही त कोलाहलशब्द श्रुत्वा निशम्य येनैव चुलनीपिता श्रमणों पासास्तेनैवोपागच्छति, उपागल्य चुलनीपितर श्रमणोपासक्मेवमवादी" कि खलु पुत्र ! त्वया महता महता शब्देन कोलाहल कृत " ||१३८॥ तत खलु स चुलनीपिता श्रमणोपासकोऽम्बिा भद्रा सार्थवाहीमेव मवादी-"एव खलु अम्ब ! न जानामि कोऽपि पुरुष आशुरक्त ५एक महान्त