________________
उपासकदशाङ्गसूत्रे
मूलम् - हारविराइयवच्छं जाव दस दिसाओ उज्जोवेमाण पासाईय दरिस णिज्ज अभिरुव पडिरूव दिव देवरूत्र विवाह, विउवत्ता कामदेवस्स समणोवासयस्स पोसहसालं अणुप्पविसइ, अणुप्पविसित्ता अतलिक्खपडिवन्ने सखिखिणियाई पचवण्णाई वत्थाइ पवरपरिहिए कामदेव समणोवालय एव वयासी हंभो काम देवा । समणोवासया । धन्नेसि ण तुम देवाणुप्पिया । सपुण्णे कयत्थे कयलक्खणे,सुलहे ण तवदेवाणुप्पिया | माणुस्सए जम्मजीवियफले, जस्स पण तव निग्गथे पावयणे इमेयारूवा पडिवत्ती लद्धा पत्ता शनैः २ प्रत्यवण्वकते, प्रत्यवष्वष्वय पोषधशालात प्रतिनिष्क्रमति, प्रतिनिष्क्रम्य दिव्य सर्परूप त्रिजहाति विमहायक महद्दिव्य देवरूप त्रिकुरुते ॥ १११ ॥ टीका --- व्याख्या छायया गतार्था || १०८ - १११ ॥
"
छाया - हारविराजितवक्षो यात्रत् दश दिशा उदद्योतयत् प्रासादीय दर्शनीयम भिरूप प्रतिरूप दिव्य देवरूप विकुरुते, विकृत्य कामदेवस्य श्रमणोपासकस्य पोषध शालामनुप्रविशति, अनुमविश्यान्तरिक्षप्रतिपन्नः सेकिङ्किणीकानि पञ्चवर्णानि वस्त्राणि प्रवरपरिहितः कामदेव श्रमणोपासकमेवमवादीत् - " हभो कामदेव ! श्रमणोपासक ! धन्योऽसि खलु व देवानुप्रिय ' सम्पूर्ण कृतार्थं, कृतलक्षण सुलभ खलु तव - देवानुप्रिय ! मानुष्य जन्मजोवितफल, यस्य खलु तत्र ग्रन्थ्ये प्रवचने इयमेतद्रूपा १ ' किडिण्य =क्षुद्रघण्टिकास्तामि सहितानि ' इति व्याख्या |
३८४
न कर सका, उसका चित्त चचल न कर सका, एव उसके परिणामों को बदल न सका तो शान्त, ग्लानियुक्त और अत्यन्त ग्लानियुक्त लज्जित होकर धीरे धीरे लौट गया । लौट कर पोषधशाला से निकला । निकल कर दिव्य सर्प रूपको त्यागा । त्याग कर देवताके दिव्य रूपको धारण किया ।। १११ ॥
ચલાયમાન ન કરી શકયે, તેના ચિત્તને ચચળ ન કરી શકયા, તેમજ તેના પરિણામેાને ન બદલાવી શકયા, ત્યારે તે શાન્ત, ગ્લાનિયુકત અને અત્યં ત ગ્લાનિયુકતલજ્જિત થઈને ધાર-ધીરે પાછળ ચાલ્યે ગયેા પાછે ફરીને તે પાષધશાળામાથી બહાર નીકળ્યે, દિવ્ય સર્પરૂપના તેણે ત્યાગ કર્યાં અને દેવતાના દિવ્ય રૂપને भार (१११)