________________
अ० धर्मसञ्जीवनी टीका २ ० १०३-१०७ सर्परूपधारिदेवोपसर्गवर्णनम् ३८१ लोचनमित्याभ्या विशेषणाभ्यामतिरक्तनेत्रत्वमभिव्यज्यते। यमलेति मला=ससक्ता युगलरूपा चञ्चला-चपला (ललन्ती) च जिहा यस्य तत्, यतश्च मपीमूपाकालकमञ्जनपुञ्जनिकरप्रकाश चात एष धरणितलवेणिभूत-भूतलस्य केशवन्धवत्मतीयमानम् । उत्तटेति उत्स्ट =अनभिभवनीयतया तीनतर., स्फुट:-प्रकाशमानतया व्यक्तः, कुटिल अर्द्रचन्द्राकारतया भुग्न', जटिल:=पृथुल , कश'मार्दवाभावेन कठोरः,विकट: अतिविशालतया भयङ्कर', इत्यम्भूतो य. रफटाटोपः फणामण्डल, तस्य करणे-विधाने दक्ष-समर्थम् । लोहेति- मायमानः शब्दायमानो यो लोहाकरे -लोहतापनस्थान (भस्त्रामुखमिति तु प्रतिभाति) तस्येव धमधमन्='धम धम' इन्यामारक' (उपलक्षणमेतत् 'फूत' उत्यामारकस्यापि) घोप:-शब्दो यम्य तत् । अनाकलितेति-अनामलित अपरिमितत्वेन निरोद्धमशक्तः,अतएवतीव्रः नितान्तः प्रचण्ड: दारुण रापः क्रोधो यस्य तत् । सरसरेति-सरसर' इति कृत्वा झटि
१. पूर्वनिपातमकरणम्यानित्यत्वात्प्राकृतत्वाद्वा'लोहायर' इत्यस्य पूर्वनिपातः। प्रकाश (वर्ण) था। 'रक्त' और 'लोहित' इन दो विशेपोंसे यह प्रकट होता है कि उसके नेत्र अत्यन्त लाल थे । उसकी जुडी हुई दोनों जीमें लपलपा रही थी । चकि वह अत्यन्त काला था इससे ऐसा प्रतीत होता था जैसे वसुन्धरासुन्दरीका केशपाश (केशवन्ध जडा) हो । वह उत्कट (तीव्र), प्रगटरूप, कुटिल (टेढे), जटिल (मोटे), कठोर तथा भयकर फण फैलाने में समर्थ था। लोहेको तपानेके स्थान (सभवतः भस्त्रा के मुख )के समान 'धमधम' उपलक्षणसे 'फू-फू' शब्द करता था। असीम होने के कारण रोका न जा सरने योग्य तीव्रतर भयकर उसका क्रोध था। उस देवताने ऐसा सापका रूप बनाया । बना कर जिधर पोषधशाला और कामदेव था उधर पहुँचा । पहुँच कर कामदेव વર્ણ જતા “રકત” અને “હિત” એ બે વિશેષણથી એમ પ્રકટ થાય છે કે તેના નેત્રો અત્ય ત લાલ હતા તેની જોડાયેલી બે જીભે લપલપ કરી રહી હતી તે અત્યત કાળે હતું તેથી એમ પ્રતીત થતુ હતુ જાણે વસુ ધરા સુ દરાને કેશપાશ (वाणी गुछ।) डाय ते 6rse (ala), ५४८३५, इटिस (4181), ra (1), કઠોર તથા ભયકર ફણા ફેલાવવા સમર્થ હતે લેહાને તપાવવાના સ્થાન (જેમકે ભઠ્ઠીનું મહે) ની પડે “ધમ ધમ” ઉપલક્ષણે કરીને “ફ” શબ્દ તે કરતે હવે અસીમ હેવાને કારણે રહી ન શકાય તે તીવ્રતર ભયકર તેને ક્રોધ હતે એ દેવતાએ એવુ સાપનું રૂપ ધારણ કર્યું, અને જ્યાં પિષધશાળા અને કામદેવ