________________
उपासकदशासन शिरोभागतः, उदग्रम्-उच्छ्रितम्, पृष्ठतःपश्चाद्भागतः वराह सुकराऽऽकारम् । अजेति-अजा-छागी तस्याः कुक्षिः जठर तद्वत्कुतिर्यस्य तत्, आयामतायामुपमानमिदम् । अवलम्बकुति अधोलम्बमानोदरम् । प्रलम्नेति मलम्मा दीर्घ लम्बा दरस्येव-गणेशस्येव अधर अधरोष्ठः, कर:-शुण्डा च यस्य तत् । अभ्युद्गतातअभ्युद्गतौ मुखाभिर्गतौ मुकुलभृतमल्लिकापुप्पादिमली धवली च दन्तौ यस्य, यद्वा अभ्युद्गतः निस्मृतः मुकुल. कुड्मलो यस्यास्वादशी यामल्लिका-पुष्पविशेष., तद द्विमलौ मनोहरी घालौ स्वच्छौ च दन्तो यस्य, अथवा मल्लिकामुकुलवदभ्युद्तो विमलौ धवलौ च दन्तौ यस्य तम्, अत्र पक्षे समासस्तु प्राकृतगतेवैचित्र्यादव गन्तव्यः। काश्चनेति-काश्चनस्य सुवर्णस्य कोश्यौ-खगादिपिधानीवदन्तममाणेन निर्मिती नातिपयर्दीधौं च सम्पुटौ तयो प्रविष्टौ-तदारछनावित्यर्थः, दन्तौ यस्य तत् । आनामितेति-आईपत् नामितः मम्रीकृतो यश्चापः-धनुस्तद्वल्ललितासुन्दरी सवेल्लिना-तिर्गसञ्चालिताच अग्रशुण्डा-शुण्डाग्रभागो यस्य तत् । कृमति कूर्म कमठस्तद्वत् प्रतिपूर्णा: स्थूलचिपिटाश्चरणा यस्य तत् । विंशतीति विशात
१ व्याख्यास्वरूपमात्रमिदम्, समासस्तु-अधरश्च करश्वाधरकर-(पाण्यङ्ग त्वादेकवद्भावः-) लम्बोदरस्येवाधरकर-लम्बोदराधरकरम् मलम्प लम्बोदाधर कर यस्य तदिति । ऊँचा और पीछेसे सुअरके आकारका रूप बनाया। उसका पेट बकराक पेटके समान लम्या और नीचे लटकता हुआ था। उसकी सूड और होठ खूब मोटे और गणेशजीकी सूड तथा होठके समान थे। उसके दात मूहके बाहर निकले हुए मुकुलित मल्लिका पुष्पको भाति निर्मल
और सफेद थे, और मानो सोनेकी म्यानमें रखे हुए हों, उसी प्रकार दातोंके ठीक बराबर सुवर्णके वेष्टनसे युक्त थे। उसकी सूडका अन भाग कुछ कुछ मुडे हुए धनुषके समान मुडा हुआ था। उसके पर कछुए के समान स्थूल और चपटे थे। उसके वीस नख थे। उसका સસ્થિત, સુજાત, આગળથી ઉચું અને પાછળથી સુઅરના આકારનું રૂપ બનાવ્યું એનું પિટ બકરીના પેટની પિઠે લાબુ અને નીચે લટકતુ હતુ તેની સૂઢ અને ખૂબ મોટા અને ગણેશની સૂઢ તથ, હોઠના જેવા હતા, તેના દાત મહેની બહાર નીકળેલા અને ખીલેલા મલિકાપુષ્પના જેવા નિર્મળ તથા સફેદ હતા, અને જાણે સોનાના ધ્યાનમાં રાખેલા હોય એ પ્રમાણે દાત સારી રીતે સોનાના વેણનથી યુક્ત હતા તેની સૂઠને અગ્રભાગ જરા-ર મરડાએલા ધનુષ્યની પેઠે મરડાયેલ હતા