________________
३५२ .
-
उपासकदशाम जेणेव इह तेणेव हव्वमागए, त णं भंते । किं आणंदेणं समणोपासएणं तस्स ठाणस्स आलोएयव जाव पडिवजेयव उदाहुमए" गोयमाइ समणे भगवंमहावीरे भगव गोयम एव वयासी गोयमा तुम चेव ण तस्स ठाणस्स आलोएहि जाव पडिवज्जाहि, आणदं च समणोवासय एयम खामेहि" ॥८६॥ तए ण से भगवं गोयमे समणस्स भगवओ महावीरस्स " तहत्ति" एयम विणएणं पडिसुणेइ, पडिसुणित्ता तस्स ठाणस्स आलोएइ जाव पडिवजइ,आणद च समणोवासय एयमह खामेड।।८७॥तए णं समणं भगव महावीरे अन्नया कयाइ बहिया जणवविहार विहरइ ॥८॥ तए णं से आणंदे समणोवासए बहूहिं सीलव्वएहि जाव अप्पाण भावेत्ता वीसं वासाई समणोवासगपरियाग पाउणित्ता मासियाए सलेहणाए अत्ताण झूसित्ता सद्वि भत्ताइं अणसणाए छेदेत्ता आलोइथपडिकते समाहिपत कालमासे कालं किच्चा सोहम्मे कप्पे सोहम्मवडिसगस्स येनैवेह तेनैव हव्यमागतः, तत्खलु भदन्त ! किमानन्देन श्रमणोपासकेन तस्य स्थानस्याऽऽलोचितव्य गायत्पतिपत्तव्यमुताहा ! मया " गोतम । इति श्रमणो भगवान महावीरो भगान्त गौतममेचमवादित-"गौतम! त्वमेव सल तस्य स्थानस्याऽऽलाचय यावत्प्रतिपद्यस्त, आनन्द च श्रमणोपासकमेतमर्थ क्षामय" ॥८६॥ तत खलु स भगवान् गौतम श्रमणस्य भगवतो महावीरस्य "तथेति" एतमर्थ विनयेन प्रतिशृणोति, प्रतिश्रुत्य तस्थ स्थानस्याऽऽलोचयति यावत्मतिपद्यते, आनन्द च श्रमणोपासकमेतमर्थ क्षामयति ॥८७॥ तत. खलु अमणी भगवान् महावीरोऽन्यदा कदाचिद् बहिर्जनपदविहार विहरति ॥८८॥ ततः खलु स आनन्द. अमणोपासको बहुभि शीलवतैर्यापदात्मान भावयित्वा विंशति वर्षाणि श्रमणोपा सम्पर्याय पालयित्वा, एकादश चोपासकमतिमा सम्यक् कायेन स्पृष्ट्वा मासिक्या सलेखनयाऽऽत्मान जोपयित्वा पष्टिं भक्तान्यनशनेन छिरवा, आलोचितप्रतिक्रान्त.