________________
अंगारधर्मसञ्जीवनी टीका अ १.६९-७१ आनन्दप्रतिमा(पडिमा)निरूपणम् ३४१ आणंदे समणोवोसए दोच्चं उवासगपंडिमं, एवं तच्चं, चउत्थं,पंचम छठं, सत्तम, अट्टम, नवमं, दसम एक्कारसम जाव आराहेइ॥७१॥
छाया-ततः खलु स आनन्दः श्रमणोपासको ज्येष्ठपुत्र मित्रज्ञातिमापृच्छति, आगृच्छय स्वकाद् गृहात् प्रतिनिष्कामति, प्रतिनिष्क्रम्य वाणिग्राम नगर मन्यमध्येन निर्गच्छति, निर्गत्य येनैव कोल्लाका सनिवेशः, येनेव ज्ञातकुल, येनैव पौषधशाला तेनैवोपागच्छति, उपागत्यपोपंधशाला प्रमार्जयति,प्रमायोचारप्रसवणभूमि प्रतिलेखयति, प्रतिलेख्य दर्भसस्तारक सस्तृणाति, सस्तीर्य दर्मसस्तारक दरोहति, दूरुह्य पोपधशालाया पौषधिको दर्भसस्तारोपगत श्रमणस्य भगवतो महावीरस्याऽऽन्तिकी धर्मप्रज्ञप्तिमुपसपद्य विहरति ॥ ६९ ।। तत खल्लु स आनन्दः श्रमणोपासक उपासकमतिमा उपसपध विहरति, प्रथमामुपासकमतिमा यथासूत्र ययाकल्प यथामार्ग यथातत्व सम्यक् कायेन स्पृशति, पालयति, शोधयति, तीरयति, कीर्तयति, आराधयति ॥ ७० ॥ ततः खल्ल स आनन्दः श्रमणोपासको द्वितीयामुपासकप्रतिमाम्, एव तत्तीया, चतुर्थी, पञ्चमी, सप्तमी, अष्टमी, नवमी, दशमीम् , एकादशीम, यावदाराधयति ॥ ७१॥
टीका-'उपासके-ति-उपासका =श्रावकास्तेपा प्रतिमा:-प्रतिज्ञाः-अभिग्रहविशेषलक्षणास्ताः। आसामेवादनाना व्याख्याविस्तरो मत्कृताया श्रमणमूत्रस्य ____टीमार्थ-तए ण से आणदे' इत्यादि इसके अनन्तर आनन्द श्रावकने ज्येष्ठपुत्रसे, मित्रोंसे और ज्ञातिसे आज्ञा ली आज्ञा लेकर अपने घरसे निकला। निकल कर वाणिजग्राम नगरके बीचो बीच होकर निकला । निकल कर जिस ओर कोल्लाक सन्निवेश, जिस ओर ज्ञातकुल और जिस ओर पोषधशाला थी उसी ओर पहुँचा । पहुँच कर पोषधशालाको पूजा, पूजार उच्चार प्रस्रवण भूमि (टद्दी-पेशायकी जगह )की पडिलेहणा की। पडिलेहणा करके दर्भ (डाभ)के सथारे (आसन)को यिछाया।
टीकार्य-'तए ण से आणदे' त्यात त्यापछी भान श्राप 43 पुत्र પાસેથી, મિત્રો પાસેથી અને જ્ઞાતિ પાસેથી આજ્ઞા લીધી અને પિતાના ઘેરથી નીકળે ઘેરથી નીકળીને વાણિજગ્રામ નગરની વચ્ચે વચ્ચે થઈ નીકળે નીકળીને જે બાજુએ કેટલાક નિવેશ, જે બાજુએ જ્ઞાનકુલ અને જે બાજુએ પિષધશાળા હતી તે બાજુએ ગમે ત્યાં પહોંચીને પિષધશાળાને પુછ, પૂજીને ઉચ્ચારપ્રસવણ ભૂમિ (મળમૂત્ર કરવાનું સ્થાન)ની પડિલેહણા કરી પછી (દર્ભ) ડાભને સ થાર (આસન) બીછા, અને સથારાપર બેઠે બેસીને પિષધશાળામાં પિષધ