________________
अगारधर्म सञ्जीवनीटीका अ०१०५९ शिवानन्दाधर्मस्वीकृति गौतममश्नश्व ३३३
राजाभिभव गणाभिमा पलवदभिभव देवताभिभव गुरुनिग्रह वृत्तिकान्तारेषु तु तैः सहापि चन्दनादिः कल्पत एवेति समुदितोऽर्थः । एषु प्राकृते तृतीया तु पञ्चम्यर्थे ॥ ५८ ॥
मलम-तए ण सा सिवानदाभारिया आणंदेण समणोवासएण एववुत्ता समाणा हट्टतुट्ट कोडुवियपुरिसे सदावेइ, सदावित्ता एवं वयासी खिप्पामेव लहुकरण जाव पज्जुवाप्तइ ॥५९ ॥
तए ण समणे भगव महावीरे सिवानदाए तीसे य महइ जाव धम्मं कहेड ॥ ६ ॥ तए णं सा सिवानंदा समणस्स भगवओ महावीरस्स अतिए धम्म सोच्चा निसम्म हट जाव गिहिधम्म पडिबजइ, पडिजित्ता तमेव धम्मिय जाणप्पवरं दुरुहइ, दुरुहित्ता जामेव दिस पाउन्भूया तामेव दिस पडिगया ॥ ६१ ॥
छाया-ततः सा शिवानन्दा भार्या आनन्देन श्रमणोपासकेन एवमुक्ता सती हृस्तृष्टा कौटुम्विकपुरुपान् शब्दयति, शब्दयित्वैवमवादी-क्षिप्रमेव लघु करण यावत् पर्युपास्ते ॥ ५९ ॥ __तत. खलु श्रमणो भगवान महावीरः शिवानन्दाय तस्या च महति-यावद् धर्म कथयति॥६॥तत खलु सा शिवानन्दा श्रमणस्य भगवतो महावीरस्यान्तिके धर्म श्रुत्या निशम्य हृष्ट यावद् गृहिधर्म प्रतिपद्यते, प्रतिपद्य तदेव धाम्मिक यान पवरमारोहति, आरह्य यस्या एवं दिश. मादुर्भूता तामेव दिश प्रतिगता ॥६१॥
" अनुकम्पा दानको जिनेन्द्र भगवान्ने कहीं कभी निपिद्ध नही पताया है ॥ १॥"
वाकी सब सूत्रका अर्थ पहले आ चुका है ।। ५८॥
टीकार्थ-'तए ण सा' इत्यादि आनन्द प्रावकका कयन सुनकर भार्या शिवानन्दा हृष्ट-तुष्ट हुई और कौटुबिक पुरुपोंको बुलाया और
“અનુક પાદાનને જિનેન્દ્ર ભગવાને કયાય ત્યારે પણ નિષિદ્ધ નથી બતાવ્યુ” (૧) બાકી બધા સૂત્રને અર્વ પહેલા આવી ગયા છે (૫૮),
टीमार्थ-'तए ण सा' इत्याहि भान या१४४ ४थन सामजी कार्या શિવાન દા હૃષ્ટપુષ્ટ થઈ અને કોટુંબિક પુરૂને બોલાવીને કહ્યું – લઘુકરણ – હલકા