________________
“नो खल्ल मे भते । कापइ अज्जप्पभिई अनउस्थिए या अन्नउत्थियदेवयाणि वा अन्नउत्थियपरिग्गहियाणिअरिहंतचेझ्याइ वा वंदित्तए वा नमंसित्तए वा पुचि अणालत्तेणं आवित्तए वा संलवित्तए वा, तेसि असणं वा पाणं वा खाइम वा साइमं वा दाउ वा अणुप्पदाउं वा, नन्नत्थ रायाभिओगेणं गणाभिओगेणं चलाभिओगेणं देवयाभिओगेणं गुरुनिग्गहेणं वित्तिकतारेणं । कप्पड़ मेसमणे निग्गंथे फासुएणं एसणिज्जेण असणपाणखाइमसाइमेण वत्थकंवलपडिग्गहपायपुछणेणं पीढफलगसिज्जासथारएणं ओसहभेसज्जेणं य पडिलाभेमाणस्स विहरित्तए "
-त्ति कटु इमं एयारूव अभिगह अभिगिण्हइ, अभिगिण्हित्ता पसिणाइ पुच्छइ, पुच्छित्ता अठाई आदियइ, आदिइत्ता समणं भगव महावीर तिक्खुत्तो वदइ, वंदित्तासमणस्स भगवओं महावीरस्स अतियाओ दुइपलासाओ चेइयाओ पडिणिक्खमइ, पडिणिक्खमित्ताजेणेव वाणियग्गामे नयरे,जेणेव सए गिहे तेणेव उवागच्छइ, उवागच्छित्ता सिवानंद भारिय एवं वयासी-"एव खल्लु देवाणुप्पिया। मए समणस्स भगवओमहावीरस्स अंतिए धम्म निसते, सेवि य धम्मे मे इच्छिए पडिच्छिए अभिरुइए, त गच्छण्णं तुमं देवाणुप्पिया । समणं भगवं महावीरं वंदाहि जाव पज्जुवासाहि, समणस्स भगवओ महावीरस्स अतिए पाणुव्वाय सत्तसिक्खावइयं दुवालसविह गिहिधम्म पडिपज्जाहि" ॥५८॥