________________
उपासमारने मनस्कतया ममार्जन च बितायः । एवमेवोच्चारमस्रवणभूमौ क्रमेण प्रकारद्वये तृतीय-चतुर्थी।३।४। प्रवचनोक्त विध्यनुसारेण पोपधव्रतस्य सम्यगनुपालनामावो, व्रतसमय आहार-शरीरसत्काराऽब्रह्मादिपिविधव्यापाराणामनुचिन्तन च पञ्चमः॥५॥ अत्य सङ्ग्रहगाथा:
" सिज्जासधारगाण ज, सवराऽपडिलेरण । पमायप्पडिलेहो वा, अइयारो इराइमो ॥१॥ अप्पमज्जणमेणसि,-मण्णहा चा पमज्जणं । घुत्तो एत्थ लए घोओ, अध्यारो जागम ॥ २ ॥ उच्चार पासवणभू , चिसए कमसो इणं ।। चे पगारदुग तीओ चउत्थो समओ तया ॥ ३ ॥ पचमो पालणाभावो, पोसहस्स जहाविहि ।
वयस्सेयस्स गहणे, विही सामाहए जहा ॥४॥" इति । एतच्छाया च--
शग्यासस्तारकाणा यत्सर्वथाऽप्रतिलेखनम् । प्रमादप्रतिलेखो वा, अतिचार इहाऽऽदिमः ॥१॥ अममार्जनमेतेपा, मन्यथा चा प्रमार्जनम् ।
उक्तोऽत्र व्रते द्वितीयोऽतिचारो यथाऽऽगमम् ॥२॥ चाहिए। वे ये है-(१) अप्रति लेखित दुष्पतिलेखितशय्यासस्तार, (२) अप्रमार्जितदुष्प्रमार्जितशय्यासस्तार, (३) अप्रतिलेखितदुष्प्रतिलेखित उच्चारप्रस्रवणभूमि, (४) अप्रमार्जितदुष्प्रमार्जित उच्चाप्रस्रवणभूमि, पाप धोपवासका सम्यक् अननुपालन |
(१) शय्यासथारे आदिकी पडिलेहना न करना या असावधानीस पडिलेहणा करना प्रथम अतिचार है।
(२) शग्या सथारे आदिको न पूजना या असावधानीसे पूजना दूसरा अतिचार है। દુષ્પતિલેખિત શય્યાસ સ્તાર (૨) અપ્રમાર્જિતદ્મમાર્જિત-શધ્યાસસ્તાર, () अतिमित - हुप्रतिभित - यार - प्रस१३) - भूमि, (४) मानतપ્રમાર્જિતઉચાર-પ્રસવણ-ભૂમિ, (૫) પિષયવાસનુ સમ્યક અનનુપાલન
૧ શા સથારા આદિની પડિલેહણ ન કરવી, યા અસાવધાનીથી પડિલેહણા કરવી એ પ્રથમ અતિચાર છે (૨) શયથા સ થારા અદિને ન પૂજવા યા અસાવધાનીથી પૂજવા એ બીજે અતિચાર છે ૩ ઉચ્ચાર પ્રસવણ (મલમત્ર)ની