________________
३०२
उपासकदशास्त्रे
नियतात्क्षेत्राद्वहि स्थित फार्यसम्पादनार्थं परस्मै स्वहस्तादि दर्शयित्वा वेष्टनम्, आग्लभाषामसिद्ध 'टेलीफोन, टेलीग्राफ' ममतेरुपलक्षण च चतुर्थः ॥४॥ निय तारक्षेत्रादून प्रयोजनसद्भावे तत्स पादनायें पुद्गलानां छोष्टशिला पुत्रकादीना प्रक्षे पेण तटस्थ प्रति सकेतीकरण, यद्वा टेलीफोनयन्त्रद्वारा स्वप्रतिकृतिप्रेषणस्याप्युप लक्षणम् । तद्यन्त्रेण सभापण कर्त्तृराकृतिरपि निर्दिष्टे स्थले प्रकटी भवतीत्यर्थः । इति पञ्चम । ५ ॥ नत्रेत्थ सदग्रहगाथा:
"
=
दममस्सऽहयारपचग से, पउगो आणवणस्स पेसणस्स । अवि सहग रूवगाणुवाओ, बहिया पुग्गलखेवण तहेव ॥१॥ परेण घज्झवत्थूण, पावण ज नियतिगे । पढमो मो एवमेव, बीओ भिचाइपेमण ॥ २ ॥ तीओ छिकाइचेद्वारिं, तवायरण मओ । तहा चउत्थो हत्थाह, चेट्ठण परिकित्तिओ ॥ ३ ॥ सक्कराइविणिक्खेवा, चेहण होइ पचमो । परेण बज्झकज्जाण, सपाए णेन तारिस ॥ ४ ॥ वयस्स रक्खण तम्हा, सत्य देसावगासिय ।" इति ॥ एतच्छाया च---
"
दशमस्या तिचारपश्च कमस्य, प्रयोग आनयनस्य प्रेषणस्य । अपि शब्दक रूपकानुपातो वहि. पुद्गलक्षेपण तथैव ॥ १ ॥ परेण वाह्यवस्तूना, मापण यन्निजान्तिके ।
प्रथमः स एवमेव द्वितोयो भृत्यादिप्रेषणम् ॥ २ ॥ तृतीयकादिचेष्टाभिस्तथैवाऽऽचरण मत | तथा चतुर्थी हस्तादिचेष्टन परिकीर्त्तित ॥ ३ ॥ शरादिविनिक्षेपाचेष्टन भवति पश्चम । परेण बाह्यकार्याणा सम्पादे नैव तादृशम् ॥ ४ ॥ व्रतस्य रक्षण तस्मात्सार्थ देशावकाशिकम् ॥” इति । इति त्रार्थ ॥ ५४ ॥
चारोको भेजना। [३] शब्दानुपात - नियतक्षेत्र से बाहारका कार्य आ पाडने पर छींक कर, खास कर या अन्य कोई शब्द करके, पड़ोसी आदिको इशारा करके कार्य कराने का प्रयत्न करना । उपलक्षणसे टेलीफोन —નિયત ક્ષેત્રથી મહારનુ કાર્ય આવી પડતા છીંકીને, ખાખારીને યા ખીજા કોઇ શબ્દ કરીને પાડોશી આદિને ઇશારા કરી કાર્ય કરાવવા પ્રયત્ન કરવા, ઉપલક્ષણે કરીને