________________
भगारधर्मसञ्जीवनी टीका अ १ सू० ५३ सामायिकवताचारवर्णनम्
२९९
मूलम् - तयानंतर चणं सामाइयस्स समणोवासएण पंच अइयारा जाणियव्वा न समायरियन्वा, तंजहा - मणदुप्पडिहाणे, वयदुष्पsिहाणे, काय दुष्पडिहाणे, सामाइयस्स सइअकरणया, सामाइयस्स अणवट्रियस्स करणया ९ ॥ ५३ ॥
छाया - तदनन्तर च खलु सामायिकस्य श्रमणोपासकेन पञ्चातीचारा ज्ञातव्या न समाचरितव्याः, तद्यथा - मनोदुष्प्रणिधान, वचोदुष्प्रणिधान कायदुष्प्रणिधान, सामायिकस्य स्मृत्यकरण, मामायिकस्यानवस्थितस्य करणम् । ९ ॥ ५३ ॥
टीका -- 'मनो' - इति- मनस. - चित्तस्य दुष्ट = सावध प्रणिधान = प्रवर्तन - मनोदुष्प्रणिधान - सामायिकानुष्ठानसमये गृहसम्भन्धिसुकृतदुष्कृतपरिचिन्तनमित्यर्थः । १। बचसो दुष्प्रणिधान वचोदुष्प्रणिधान = सामायिकसमये निष्ठुरसावद्यभापोदोरणमित्यर्थः । २ । कायस्य शरीरस्य दुष्प्रणिधान = काय दुष्प्रणिधानम्मार्जितानिरीक्षितभूमौ हस्तपादादिमसारणमित्यर्थ' । ३ । सामायिकसम्ब
टीकार्थ- ' तयाणतर चे 'त्यादि इसके अनन्तर श्रावकको सामा किके पाँच अतिचार जानने चाहिए, किन्तु सेवन नही करने चाहिए । वे ये हैं- (१) मनोदुष्प्रणिधान, (२) वचोदुष्प्रणिधान, (३) कायदुष्प्रणिधान, (४) सामायिकका स्मृत्यकरण, (५) अनवस्थित सामायिककरण |
(१) मनोदुष्प्रणिधान - मनकी खोटी प्रवृत्ति करना, अर्थात् सामा किके समय गृहस्थी सबन्धी भला बुरा विचारना । (२) वचोदुष्प्रणिधान - सामायिकके समय कठोर और सावद्य भाषा बोलना । (३) कायदुष्प्रणिधान - कायकी खोटी प्रवृत्ति करना, अर्थात् विना पूँजी बिना देखी जगह में हाथ पैर पसारना । ( ४ ) सामायिकका स्मृत्यकरण-' अमुक
टीकार्थ- 'तयाणवर चे 'त्यादि त्यारपछी श्रावडे सामायिना पाय अतियार જાણવા જોઈએ પણ સેવવા ન જોઇએ તે આ પ્રમાણે છે -(૧) મનેાદુપ્રણિધાન, (२) वयोहुष्प्रविधान (3) भयहुष्यविधान, (४) सामायिउनु स्मृत्यारथ, (4) અનવસ્થિતસામાયિકકરણ
(૧) મનદુપ્રણિધાન~મનની ખાટી પ્રવૃત્તિ કરવી અર્થાત સામાયિકને સમયે ગૃહસ્થી સખધી મારૂ-માઠું વિચારવું (૨) વચે દુપ્રણિધાન–સામાયિકને સમયે કઠોર અને સાવધ ભાષા એલવી (૩) કાયદુપ્રણિધાન-કાયાની ખેાટી પ્રવૃત્તિ કરવી અર્થાત પૂજ્યા વિનાની કે જોયા વિનાની જગ્યામાં હાથ-પગ પસારવા
(४)