________________
अगारधर्मसञ्जीवनी टीका अ १ सु. ५१ उपभोगपरिभोग० व्रतातिचारवर्णनम् २९३ कठोराणा कर्मणामादान=ग्रहण यैरिति व्युत्पत्तेः । एतानि पञ्चदश कर्मादानानि श्रमणोपासका न स्वय कुर्वन्ति, नान्यद्वारा कारयन्ति, कुर्वन्त वाऽन्य नानुजानन्तितथा चोक्त भगवत्याम् -
" जे इमे समणोवासमा भवति तेर्सि नो कप्पति इमाइ पण्णरस कम्मादाणाइ सय करेत्तए वा करेंत वा अन्न समणुजाणेत्तए ।" इति । अत्रेत्थ सङ्कहगाथाः—
अस्सऽइयारा पणरस, स्वति अग्गे कमेण दट्ठव्वा । दहिऊण जाय, तम्सिंगालेहि जीवियायण ॥ १ ॥ इगालकम्मणामा, पढमो अस्सऽत्थि अइयारो । वणकम्मम्वो बीओ, छित्ता ज कट्ठविषयावरण ॥ २ ॥ सगडविणिम्मिइकज्ज, साडीकम्माभिहो तीओ। पसुपाभइहिं च भाडंग, गहणा ज जीवियासमायरण ॥ ३ ॥ सो अइयारो चोत्थो, भाडीकम्माभिहो णेओ । पत्थरदारण पुढवी, खणणव्वाचारजी वियावरण ॥ ४ ॥ फोडीक मक्खो इह, अइयारो पचमो बुत्तो । छट्ठो गयाइदत, - व्वावारो हवइ दतवाणिज्ज ॥ ५ ॥ तयणु य जउक्यविक्कय वावारो लक्खवाणिज्ज । मज्जा इक्कय विक्कय, - वावरा जीवियाअ णिव्वाहो ॥ ६ ॥ एतच्छाया च-
" अस्यातिचारा पञ्चदश भवन्ति, अग्रे क्रमेण द्रष्टव्याः । दग्भ्वा काष्ठजात, तस्येद्गालैर्जीविकाऽऽचरणम् ॥ १ ॥ इङ्गालकर्मनामा, प्रथमोऽस्यास्त्यतिचार |
वनकर्माख्यो द्वितीयछत्वा यत्काष्ठविक्रयाचरणम् ॥ २ ॥ शक्टविनिम्मितिकार्य, शावदिककर्माभिधस्तृतीयः । पशुप्रभृतिभिश्च भाटकग्रहणाद्यज्नी विकासमाचरणम् ॥ ३ ॥ सोऽतिचारथतुर्थी भाटीकर्माभिधो ज्ञेय. । प्रस्तरदारण पृथिवीखनन व्यापारजोविकाचरणम् ॥ ४ ॥ स्फोटीकर्माख्य इहातीचारः पञ्चम उक्तः । पठो गजादिदन्तव्यापारो भवति दन्तवाणिज्यम् ॥ ५ ॥ तदनु च जतुक्रयविक्रय- व्यापारी लाक्षावाणिज्यम् । मद्यादिक्रय विक्रय व्यापाराजीविकाया निर्वाह' ॥ ६ ॥
"