________________
अगारधर्मसञ्जीवनी टीका सू० ५० इच्छापरिमाणव्रतातिचारवर्णनम् तीओ घणाहविसय, -प्पमाणलघो अह चडत्थोउ । दुपाहणी पमाणु, त्यो कुप्पस्स पचमो ओ ॥ २ ॥ खेत्त सस्सुप्पायण, सत्ता भूमीगिहाइँ तह वत्थु । एसि जा मज्जाया, ताए उल्लघण वह पढमो ॥ ३ ॥ दीणारा घडिया, घडियाण ज सुवण्णाण | रुप्पासु रययाण, तह मज्जायावकमो वीओ ॥ ४ ॥ गुड घय दुग्धाईण, तह जब गोहुम सालिपभिईण | जो दढमज्नायाए, अक्कमो वह सो तीओं ॥ ५ ॥ दोसीदासासु तर, हमाइलु किंच गाय हयाइस ज | तारिसमज्जायाए, समहकमण चउत्थो सो ॥ ६ ॥ एव मज्जायान सेज्जाssसणवत्थ-भायणाइसु ज । उल्लघणमिह वृत्ती, अइयारो पचमो एसो ॥ ७ ॥ " इति ।
एतच्छाया च
तृतीयो वनादिविषयप्रमाणलच, अथ चतुर्थस्तु । द्विपदादेः प्रमाणोलड. कुप्यस्य पञ्चमो ज्ञेयः ॥ २ ॥ क्षेत्र शस्योत्पादनसत्ता भूमिगृहादि तथा वास्तु | एपा या मर्यादा, तस्या उल्लङ्घन भवति प्रथमः ॥ ३ ॥ दीनारादिषु घटिताऽघटिताना यत्सुवर्णानाम् । रूप्यादिपु रजताना, तथा मर्यादाव्यतिक्रमो द्वितीय ॥४॥ गुड घृत दुग्धादीना तथा यवगोधूम शालिमभृतीनाम् । यो मयादाया अतिक्रमो भवति स तृतीयः ||५|| दासीदासादिषु तथा, हसादिषु किश्च गज हयादिषु यत् । तादृशमर्यादायाः समतिक्रमण चतुर्थ स ॥६॥ एव मर्यादायाः शय्याऽऽसनवस्त्रभाजनादिषु यत् । उल्लङ्घनमिहोक्त, अतिचार पञ्चम एप ॥७॥' इति ॥ इति सूत्रार्थ ॥ ४९ ॥
२८३
मूलम् - तयाणतर चणं दिसित्रयस्स पत्र अइयारा जाणियता न समायरिया, तंजहा- उड्डू दिसिपमाणाइक्कमे अहोदिसिपमाणाइक्कमे, तिरियदिसिपमाणाइकमे, खेत्तवुड्डी, सहअंतराद्वा६ ॥५०॥