________________
अगारधर्मसञ्जीवनी टीका सू० ४७ अस्तेयत्रतातिचारनिरूपणम् २७५५ दशस्यैवाल्पमूल्यस्य वस्तुन, सम्मिश्रणेन व्यवहरणमिति भावः । एतद्विविधम्स्वल्पमूल्यकसदृशाऽसदृशवस्त्वन्तरसम्मिश्रणभेदात् , तत्र वर्ण-स्नेहनादिना घृतादितुल्यरूप भेद आलूकादि वृता सम्मेल्य घृतादिमूल्येन तद्वयवहरण प्रथमम् (१) वर्णादित. किश्चिद्भेदेऽपि वहुमूल्य के सजातीये शाल्यादावल्पमूल्यक शाल्यन्तरादिर सम्मेल्य नद्वयवहरण द्वितीयम् (२) ॥५॥ अत्रेत्य संग्रहगाथाः
"एत्थवि पचइयारा, तेणाड तकरप्पओगा य। विरुद्धरजाइक्कमे, कूडतुलारुडमाणे य ॥१॥ एव तप्पडिस्वग, ववहारो आगमा णेओ ।
अग्गे कमसो वुच्चह, लक्खणमेगेगसेसि ॥२॥ एतच्छाया च
" अनापि पञ्चातिचाराः स्तेनाहूत-तस्करमयोगी च । विरुद्धराज्यातिक्रमः, कटतुला-कूटमान च ॥१॥ एव तत्पतिरूपन-व्यहार आगमाद् ज्ञेय ।
अग्रे क्रमश उच्यते, लक्षणमेकेरमेतेपाम् ॥२॥ घहुमूल्यवाली वस्तुके समान अल्पमूल्यकी वस्तु इसमे मिलाकर बहुमूल्य वस्तुके भावमें उसे बेचना आदि तत्प्रतिरूपक व्यवहार है । यह अतिचार दो प्रकारका है-(१) अल्पमूल्यको समान वस्तु मिलाना और (२) अल्पमूल्यकी असमान वस्तु मिलाना । रग रूप और चिकनाईमें घीके समान मेद और आलू आदि मिलाकर घीकी कीमतमें उसे व्यवहार करना (वेचना) पहला भेद है, और रूप रग आदिमे कुछ भिन्नता होने परभी बहुमूल्य गालि (चावल) आदिमे कम कीमती शालि आदि मिला कर बहुमूल्यकी कीमत लेना दूमरा भेद है । सग्रह गाथाओंका अर्थ यही है ॥ ४७ ॥ અથતું બહુમૂલ્યવાળી વસ્તુના જેવી અ૮૫ મૂલ્યવાળી વસ્તુ તેમાં મેળવીને બહુમૂલ્યવાળી વસ્તુને ભાવે તેને વેચવી તે તપ્રતિરૂપક વ્યવહાર છે (૫) એ અતિચાર બે પ્રકાર છે (૧) અ૮૫મૂલ્યની એકસરખી વસ્તુ મેળવવી અને (૨) અ૫મૂલ્યની બીજી જાતની વસ્તુ મેળવવી જગરૂપ અને રકાશમા ઘીના જેવી ચરબી, બટાટા આદિ મેળવવા અને ઘીની કીમતે તે વેચવા એ પહેલે ભેદ છે અને ગ– રૂપમાં કોઈ ફેરફાર હેય પણ ઉચી કીંમતના ચેખા આદિમ ઓછી કીંમતના ચેખા મેળવી ઉચી કીંમત લેવી એ બીજો ભેદ છે (૫) સ ગ્રહ ગાથાઓને પણ એજ અર્થ છે (૭)