________________
अगारधर्मसीवनी टीका सू० ४७ अस्तेयव्रतातिचारनिरूपणम् २७३
ज अन्भुयए णीसेयसे य सदेहयत्यचित्तण । पुट्ठो मिच्छोवइसइ, तत्सत्यस्सापरिभाणा ॥ ६ ॥ यदभ्युदये निःश्रेयसे च सन्देहग्रस्तचित्तेन । पृष्टो मिथ्योपदिशति, तत्वार्थस्याऽपरिज्ञानात् ॥ ६ ॥
[सग्रहगाथा ] हत्थाइकोसलेण, अणुगरण ज परक्खराईणं ।
परवचबुद्धीए, विनेया कूडलेहकिरिया सा ।। ७ ।।" इति। छाया-हस्तादिकौशलेनानुकरण यत्पराक्षरादीनाम् । परवचननुदया, विज्ञेयो कूटलेखक्रिया सा ॥ ७ ॥" इति ।
इति सूत्रार्थ ॥ ४६ ॥ मलम्-तयाणतरं च णं थलगस्स अदिण्णादाणवेरमणस्स पच अइयारा जाणियबा न समायरिवा। तंजहा-तेणाहडे, तक्करप्पओगे, विरुद्धरजाइक्कमे, कूडतुल्ल (ला) कडमाणे, तप्पडिरूवगघवाहारे ३ ॥४७॥
छाया-तदनन्तर च खलु स्थूलकस्याऽदत्तादानविरमणस्य पञ्चातीचारा सातव्या न समाचरितव्याः, तद्यथा-स्तेनाहत, तस्करप्रयोग', विरुद्धराज्यातिक्रमः कटतुल्य (ला) कूटमान, तत्मतिरूपकव्यवहारः ३ ॥४७॥
टीका-'स्तेने-ति स्तेना:-चौरास्तैश्चौर्यवृत्या समानीत हिरण्यधान्यादि स्तेनाऽऽहतम् चोरिनस्य वस्तुनो लोभपारवश्यादल्पमूल्यव्ययेन ग्रहणमित्यर्थः ॥१॥
टीकार्थ-तयाणतर चेत्यादि इसके अनन्तर स्थूल अदत्तादानविरमण व्रतके पाच अतिचार जानना चाहिए पर आचरण न करना चाहिए। वे अतिचार ये हैं-- (१) स्तेनाहत, (२) तस्कर प्रयोग, (३) विरुद्ध-राज्यातिक्रम, (४) कूटतुला कूटमान, (५) तत्प्रतिरूपक व्यवहार । __स्तेन भर्थात् चोरद्वारा आहत अर्थात् चोरी करके लाई हुई सोना
ast-'तयाणतर चेत्यादि' त्या५७ २५-महत्तहान-विश्भ बना पाय અતિચાર જાણવા જઈએ, પણ આચરવા ન જોઈએ એ અતિચાર આ પ્રમાણે છે(१) स्नात, (२) २४२प्रयोग, (३) वि३६ यातिभ, (४) e-del-ट भान, (૫) તત્પતિરૂપક શ્વવહાર
સ્તન અર્થાત્ ચિરકાર આફત અથત ચોરી કરીને લાવેલા સેના-ચાર