________________
अगारधर्मसञ्जीवनी टीका अ १ सू० ४४ सम्क्त्वातिचारनिरूपणम्
२६३
'वे' त्यादिरूप सशयकरणम् । परपापण्डमशसा = सर्वज्ञानुपदिष्टस्य धर्मस्य प्रशसनम् । परपापण्डसस्तवः = सर्वशानुपदिष्टस्य धर्मस्य परिचयः । उक्तानि च शङ्कादिना स्वरूपाणि यथा
" जिणोवट्टतत्तेसु, सच्चओ असओवि वा । असचन्तणससीई, सत्थे सका णिरुविया ॥१॥ सव्वओ देसओ एव, मिच्छादसणकेखण | सम्मत्तस्साइयारेसु, घीओ कखत्ति कितिओ ॥२॥ तवोदाणाइयाणं मे, पयासेण फल सिय ण वत्ति ससओ जो सा, वितिमिच्छा पकित्तिया ॥३॥ सव्वन्नाणुवहट्ठस्स, धम्मस्स य पससणं । विष्णेया परपाखड, प्पससा जिणसासणे ||४|| तहेब जो परिचओ, सवन्नाणुत्तधम्मगो | पचमो अइयारी सो, परपाखडसावो ||५|| इति | एतच्छाया च—
45
जिनोपदिष्टतवेषु सर्वतोऽशतोऽपि वा ।
निरूपिता ॥ १ ॥
असत्यत्वसाशीति, शास्त्रे शङ्का सर्वतो देशत एव मिथ्यादर्शनकादक्षणम् । सम्यक्त्वस्यातिचारेषु द्वितीयः काक्षेति कीर्तितः ॥२॥ तपोदानादिकाना मे प्रयासेन फल स्यात् ।
न वेति सशयो य सा विचिकित्सा प्रकीर्त्तिता ॥३॥ सर्वज्ञानुपदिष्टस्य, धर्मस्य च प्रशसनम् । विज्ञेया परपापण्डप्रशसा जिनशासने ||४|| तथैव य परिचयः, सर्वज्ञानुक्तधर्मग. | पञ्चमोऽतीचार' स, परपापण्डसस्तव. ||५|| " इति । इति सूत्रार्थ. ||४४||
शका आदिका स्वरूप और भी कहा है - [गा०१-५] | इन गाथाओंका अर्थ ऊपर आचुका है ॥ ४४ ॥
ચકા આદિનું સ્વરૂપ ખીજી રીતે પણ કહેલુ છે –(ગા૦ ૧૫) એ ગાથાઓને અથ ઉપર આવી ગમે છે (૪૪)