________________
२५६
उपासकदशासूत्रे
यणविहिं पञ्चक्खामि३ ॥ ३५ ॥ तयानंतर च ण सूवविहिपरिमाण करेइ । नन्नत्थ कलायसूवेण वा मुग्गमाससूवेण वा, अवसेस सूव विहिं पञ्चखामि३ ॥ ३६ ॥ तयाणतर व णं घयविहिपरिमाण करेइ । नन्नत्थ सारइएण गोघयमढेणं, अवसेस घयविहिं पञ्चकखामि ॥३७ तयाणतर चण सागविहिपरिमाणं करेड । नन्नत्थ वत्थुसा एण वा चूच्चुसाएण वा तुवसाएण वा सुत्थियसाएण वा मुडुक्किय साएण वा, अवसेस सागविहि पच्चक्खामि३ ॥३८॥ तयानंतर चणं माहुरयविहिपरिमाण करेइ । नन्नत्थ एगेण पालगामाहुरएण, अ वसेसं माहुरयविहिं पञ्चखामि३ ॥३९॥ तयाणतरण जेमणवि हिपरिमाण करेइ । नन्नत्थ सेहवदालयवेहि, अवसेस जेमणविहिं पच्चक्खाभि३ ॥४०॥ तयाणतर च पण पाणियविहिपरिमाण करेड़ । नन्नत्थ ऐगेणं अतलिक्खोदणं, अवसेस पाणियविहि पञ्चक्खामि ॥ ४१ ॥ तयानंतरं च ण मुहवासविहिपरिमाण करेइ । नन्नत्थ पंच सोधिएण तबोलेण, अवसेस मुहवासविहिं पञ्चक्खामि ॥४२॥
कलायसूपाद्वा मुद्द्रमापमुपाद्वा, अवशेष सूपविधिं प्रत्याख्यामि३ || ३६ || तदनन्तर च खलु घृतविधिपरिमाण करोति । नान्यत्र शारदिकाद गोघृतमण्डात्, अवशेष घृतविधिं प्रत्याख्यामि३ ॥ ३७॥ तदनन्तर च खलु शाकविधिपरिमाण करोति । नान्यत्र वास्तुशाकाद्वा चूच्चुशाकाद्वा तुम्पशाकाद्वा सौवस्तिकशाकाद्वा मण्डकिका शाकाह्रा, अवशेष शाकविधिं प्रत्याख्यामि३ ||३८|| तदनन्तर च खलु माधुरक त्रिधिपरिमाण करोति, नान्यत्रैकस्मात् पाल माधुरकात्, अधशेष माधुरकविधि प्रत्याख्यामि३ ॥ ३९ ॥ तदनन्तर च ग्वल जेमनविधिपरिमाण करोति । नान्यत्र सेधाम्ल - दालिकालेभ्य, अवशेष जेमनविधिं प्रत्याख्यामि३ ||४०|| तदनन्तर च खलु पानीयविधिपरिमाण करोति । नान्यत्रैकस्मादन्तरिक्षोदकाद, अवशेष पानीयविधिं प्रत्याख्यामि३ ॥४१॥ तदनन्तर च खलु मुखवासविधिपरिमाण करोति । नान्यन पञ्चगन्धिकाताम्बूलात्, अवशेष मुखवासविधि प्रत्याख्यामि३ ॥४२॥