________________
अगारसजीवनी टीका अ १ . १७-२१ आणदाणुात०
२५१
मल्म्-तयाणंतर चणं इच्छाविहिपरिमाणं करेमाणे हिरण्णसुवण्णविहिपरिमाण करेड । नन्नत्थ चउहि हिरण्णको डिर्हि निहाणपउत्ताहि, चउहि बुडिपत्ताहि, चउहि पवित्थरपउत्ताहि अवसेस सवं हिरण्णसुवण्णविहि पच्चक्खामि ॥१७॥ तयानंतर च णं चउप्पयविहिपरिमाणं करेड, नन्नत्य चउहि वएहि दसगोसाहस्सिएण, व्रण, अवसेस सङ्घ चउप्पयविहि पच्चक्खामि ||१८|| तयाणतर चण खेत्तवत्थुविहिपरिमाण करेड | नन्नत्थ पंचहि हलसएहि नियत्तणसइएण हलेण, अवसेस सब खेत्तवत्थु विहि पच्चखामि ||१९|| तयाणतर चण सगडविहिपरिमाण करेइ । नन्नत्थपचहि सगडसएहि दिसायत्तिएहि, पचहि सगडसएहि सवाहणिएहि, अवसेस सब सगडविहि पञ्चखामि ॥२०॥ तयातरच पण वाहणविहिपरिमाणं करेइ । नन्नत्य चउहिं वाहणेहिं
स्वदारसन्तोषिको विशेषस्तस्मिन, परिमाण= मर्यादाम् । कीदृशी - 2 मित्याह नेनि जन्यन=नन्यस्याम्, अन्यस्या मैथुन नाऽऽचरिष्यामीत्यभिमन्धि किमन्ययाम् इत्याह- ' एकस्या शिवानन्दाया.' इति, नन्वेतनामिकाया किं परस्त्रिया ? नेत्याह- 'मार्याया.' इति, यथाविनिपरिणीताया इत्यर्थ. । एतदवस्फोरयितुमाह अवशेषमित्यादि अवशिष्यत इत्यवशेष शिवानन्दातिरिक्तस्वदारविपयामपीत्यर्य । शेषा निगदव्याख्याता ।। २३-२६॥
"
बाद उसने स्वदासन्नोप व्रतकी मर्याग की कि विधिपूर्वका विवाहित शिवानन्दा मार्याके सिवाय, अन्यत्र [विवाहिता भी दूसरी स्त्री सम्बन्धी आदि] समस्त मैथुनविविका प्रत्यारयान करता हूँ ॥ २३-२६ ॥
નહીં કરાવીશ નહીં (૧૫) વાપછી તેણે વ્રુદઞતેષ વ્રતની મર્યાદા કરી કેવિધિપૂર્વક વિવાહિત ગિવાનદા ભાર્યા સિવાય, અન્યગ (ત્રિવાત પણ ખીજી સ્ત્રી સબંધી આદિ) સમન્ત મૈથુનવિધિનું પ્રત્યાખ્યાન કરૂ છુ (૧૬)