________________
२४८
उपासकदशास्त्रे
व्वइयं सत्तसिखावय दुवालसविहं गिहिधम्मं पडिवज्जिस्सामि । अहासुह देवाणुप्पिय । । मा पडिवंधं करेह ॥१२॥
छाया - ततः खलु स आनन्दो गाधापतिः श्रमणस्य भगवतो महावीरस्यान्ति के धर्म श्रुत्वा निशम्य इष्ट-तुष्ट या देयमनादीव-दधामि खलु भदन्त | नैन्थ्य प्रवचन, प्रत्येमि खलु भदन्त । चैन्य प्रवचन, रोचयामि खलु भदन्त | नैर्ग्रन्थ्य वचनम् । एनमेतद् भदन्त 1, तथ्यमेतद् भदन्त ! अतिथमेतद भदन्त !, उष्टमे तद् भदन्त ! प्रतीष्टमेतद् भदन्त । इष्टगतीष्टमेतद् भदन्त । तद्यथैतद् यूय वद येति कृत्वा, यथा खलु देवानुमियाणामन्तिके बहवो राजेश्वर तलवर माडम्बिक कौटुम्बिक श्रेष्ठि-सेनापति-सार्थवाह प्रभृतयो मुण्डा भूत्वा अगारादनगारिता पत्र जितः, नो खल्बह तथा शक्नोमि मुण्डो यात्मनजितुम् अह खलु देवानुमियाणा मन्तिके पञ्चाणुवतिक सप्तशिक्षानतिक द्वादशविध गृहिधर्म प्रतिपत्स्ये । यथासुखं देवानुप्रिय ! मा प्रतिबन्ध कुरु ॥ १२ ॥
टी' तए ' - इति । प्रत्येमि = विश्वसिमि - विश्वास विषय करोमीत्यर्थ । रोचयामि=रुचिविषय करोमि । समर्थयितुमाह- 'एव' - मिति यथोक्त भवता तथे त्यर्थः । अवितथमिति - यद्यपि तथ्याऽवितथशब्दावेकार्थको तथापि देशना श्रवण मुखसजातहर्षोत्कर्षत्रशाद्विरुक्ति । इष्टम् = ईप्सितम् । मतीष्टम् = अत्यन्त मीप्सितम् ।
तएण से आदे' इत्यादि तत्पश्चात् गाथापति आनन्द, श्रमण भगवान महावीरके समीप धर्म ( का व्याख्यान ) सुन कर हृष्ट तुष्ट हो कर इस प्रकार बोला - "हे भदन्त ! निर्ग्रन्थ प्रवचन पर मे श्रद्धा करता हूँ । हे भदन्त । मैं निर्ग्रन्थ प्रवचन पर प्रत्यय ( विश्वास ) करता हूँ । है भदन्त । मै निर्ग्रन्थ प्रवचन पर रुचि करता हूँ । है भदन्त 1 यह प्रवचन वैसा ही जैसा आपने कहा है । हे भदन्त ! यह तथ्य है, अवितथ है । हे भदन्त ! यह इष्ट है और अत्यन्त ' तेण से आणदे ' घेत्याहि ते पछी गाथापति ज्ञान छ, श्रमाणु भगवान् મહાવીરની સમીપે ધનુ (વ્યખ્યાન) સાભળીને હૃષ્ટ-તુષ્ટ થઈ પ્રમાણે મેલ્યે “ હે ભદન્ત । નિન્થ પ્રવચન પર હું શ્રદ્ધા કરૂ છુ હું ભરન્તુ હું નિન્થ પ્રવચન પર પ્રત્યય (વિશ્વાસ) કરૂ છુ હું નિન્હેં પ્રવચન પર રૂચિ કરૂ છુ હે ભદન્ત ! એ પ્રચલન જેવુ આપે કહ્યુ તેવુ જ છે હે ભદન્ત ! એ તથ્ય છે, અતિથ છે કે ભદન્ત !
આ
८.
डे महत !
"