________________
२३७
अगारधर्मसञ्जीवनी टीका सू० ११ धर्म० देशावकाशिक
निव्युत्त ज वय तेणमेय देसावगासिय ।
आजीवणमहठ्ठ, चोमासट्टमहावि वा ॥२॥ दिसासु कियमज्जाओ, कुज्जा एगे दिणे पुणो । ज मज्जायाविहिं देसावगासियमिणं मय ॥३॥ निवृत्त यव्रत तेनैतद्देशावकाशिकम् । आजीवनार्थमन्दार्थ चातुर्मास्यार्थमथापिवा ॥२॥ दिक्षु कृतमर्याद , कुर्यादेकस्मिन् दिने पुनः ।
यन्मर्यादाविधि, देशावकाशिकमिद मतम् ॥३॥ यिकस्य कालस्तु मुहूर्त' यावत् ।। __गत सामायिक व्रतम् । अथ तदुत्तरस्थमाह-'देशे'-ति-दिग्वते गृहीत यदिपरिमाण तस्यैकदेशो देशस्तत्रावकाशगमनाद्यवस्थान-देशावकाशस्तेन नित्त देशावकाशिकम्-दिग्वतगृहीतस्य दिक्परिमाणस्य प्रतिदिन सक्षेपकरणमित्यर्थः । केचित्तु मागुक्तसर्वत्रतसक्षेपलक्षण देशावकाशिमित्याहुः । कश्चिदाजीवनार्य वत्सरार्थ चातुर्मास्यार्थ वा गमनागमनयो "एतावत्येव प्रदेशे मया
१ मुहूर्त (घटीद्वय) विंशत्युत्तरशतपलपरिमितः 'अड़तालीम (४८) मिन्ट' इति भाषामसिद्धः काल इति ।। करण तीन योगसे सावद्य योगका त्याग करते है । एक सामायिकका काल एक मुहर्त दो घडी-अर्थात् अडतालीस मिन्टका होता है।
(१०) दसवें व्रतका वर्णन ) (२) देशावकाशिक व्रत-दिग्वतमें जो दिशाओंकी मर्यादा की है उम मर्यादाको भी प्रतिदिन कम कर लेना-देशावकाशिक व्रत है। किसी-किसीका मत यह है कि पहेले के समस्त व्रतोंमें की हुई मर्यादाका सकोच करना देशावकाशिक व्रत है। तात्पर्य यह कि जिसने आजीवन, वर्ष या चौमासेमें यह मर्यादा कर ली है कि-'मैं इतनी दूर ચેગને ત્યાગ કરે છે એક સામાયિકને કાલ એક મુહુર્ત-બે ઘડી–અથવા અડતાળીસ મિનિટને છે
(१०) इसमा प्रतनु वर्णन (૨) દેશાવકાશિક વ્રત–દિગવ્રતમાં જે દિશાઓની મર્યાદા કરી છે, એ મર્યાદાને પણ પ્રતિદિન ઓછી કરી લેવી એ દેશવાશિક વ્રત છે કઈ કઈને એ મત છે કે-પહેલાના બધા વ્રતમાં કરેલી મર્યાદાને સકેચ કરો એ દેશાવકાશિક શ્રત છે તાત્પર્ય એ છે કે–જેણે આજીવન, વર્ષ યા ચોમાસામાં એવી મર્યાદા કરી