________________
उपासकदशाङ्गसूत्रे
एव पचविहस्स य, धूलमुसाभासणस्स सचाओ । जो दोहिं करणेहिं जोएहिं तीहि त वय बीय ||७|| इति । ( ३- अणुव्रतम् - स्थूलादत्तादानविरमणम् ) दुविमदिन्नादाणा, वेरवण पीर वह पुण्व व । सुम दुग्भावेण, हरण तण सक्कराइयाण ज ॥ १ ॥
२०८
एव पञ्चविधस्य च, स्थूलमृपाभापणस्य सत्यागः । यो द्वाभ्या करणाभ्या योगेस्त्रिभिस्तद् व्रत द्वितीयम् || ७ ||" इति । एतच्छाया च—
" द्विविधमदत्तादानाद्विरमणपीड भवति पूर्ववत् । सूक्ष्म दुर्भावेन हरण व्रणशर्करादीना यत् ॥ १॥
स्थित आस ममाग्रे सर्वमिद जात युक्तमय वक्ती' - त्यादिरूपेण, यद्वा करिमँश्रि निस्पराधेऽपि - 'अयमीदृशोऽपराधी सर्वमेतस्य चरितमह जानामि, एनेन तदाच रित यत्सर्वथैवानाचरणीयम् ' इत्यादिरूपेण मिथ्याभाषण कृटसाक्ष्यालीकम् । अस्य पञ्चविधस्य स्थूलमृपावादस्य द्वाभ्या करणाभ्या नियोगैश्व परित्यागः स्थूलमृपावाद विरमण मिति तु पिण्डितोऽर्थ ॥२॥
(५) "मैं उस वक्त वहाँ मौजूद था, यह सब बातें सच्ची-सच्ची कह रहा है, मेरे सामने ये सब बातें हुईं थी । " इस प्रकार किसीका अप कार करने के अभिप्रायसे या घुस लेकर झूठी गवाही देना कूटसाक्षी है । अथवा यह ऐसाही अपराधी है, मै इसकी सब करतृतें जानता हूँ, इसने ऐसा काम किया जो किसी भी तरह नही करना चाहिए । इस प्रकार झूठ बोलना कूट- साक्षी है ।
66
इस स्थूल - मृपावादका दो करण तीन योगसे त्याग करना स्थूलमृषावादविरमण त कहलाता है ||२||
(૫) “હુ એ વખતે ત્યા હાજર હતા, એ બધી વાતે સાચી કહે છે, મારી સામે એ ખધી વાત થઇ હતી ” એ પ્રમાણે કાઈનેા અપકાર કરવાના હેતુથી, અથવા લાચ લઈને જૂડી જીમાની આપવી તે જૂઠી સાક્ષી છે અથવા “ એ એવા જ અપરાધી છે, હુ એના બધા કરતૂત જાણુ છુ, એણે એવુ કામ કર્યું છે કે જે કોઈ પણ રીતે न ४२५ धये ” से प्रभारी नूहु मोलवु मे ईट-साक्षी (दुडी शाम) छे
આ સ્થૂલ મૃષાવાદના એ કરણ અને ત્રણ વેગે કરીને ત્યાગ કરવા એ સ્થૂલમૃષાવાવિમરણુ વ્રત કહેવાય છે ॥ ૨ ॥