________________
२०६
उपासकदशास्त्रे
हेमाईण निभिट्ठवण वीसासपुव्वग नासो । तरिंस ज अचलवण, त नासालीयमागमे भणिय ||५||
हेमादीना निभृतस्थापन विश्वासपूर्वक न्यासः । तस्मिन् यदपलपन तन्न्यासालीकमागमे भणितम् ॥ ५ ॥ साक्ष्याणा विषयाणा भेदात्पञ्चविधम्, कुलशीलरूपादिसपनायामदूषिताया क्न्या या दोषारोपण, कुलादिनिक्लत्वेन च दूषिताया तस्या दोषाभावख्यापन कन्या लीकम्, न्याशन्दोऽन मनुष्यमानोपलक्षण | भूर्मायुरायामनुर्वरात्वस्यानु राया चोर्वरात्त्रस्य तथा बहुमूल्यायामल्पमूल्यात्वस्याल्पमूल्याया च बहुमूल्या स्वस्यख्यापन भूम्यलीकम् भूमिपदेनाप्युपलक्षणत्वात्सचित्ताना फलादीनामचि ताना सुवर्णादीनाच ग्रहण नोध्यम् । गवाश्वमहिपीभृतिषु चतुष्यदेषु प्रशस्तेष्व १ गोपदस्याप्युलक्षणत्वात् ।
(१) कन्यासबन्धी, (२) भूमिसबन्धी, (३) गोसन्धी, (४) न्यास (धरो हर) सबन्धी, (५) झूठी साक्षी देना ।
(१) कुल, शील, रूप आदिसे युक्त निर्दोष कन्याको दूषित ठहराना, और कुल आदिसे रहित दूषित कन्याको निर्दोष कहना कन्यालीक है । यहा 'कन्या' शब्दसे मनुष्य मात्रका, उपलक्षणसे ग्रहण होता है ।
(२) उपजाऊ जमीनको अनुपजाऊ कहना और अनुपजाऊको उप जाऊ कहना, कम - मूल्यवालीको बहुमूल्य करना और बहुमूल्यको कम मूल्यवाली कहना भूमि अलीक है । यहा भूमि शब्द भी उपलक्षण है, इसलिए भूमि शब्दसे सचित्त फल आदिका और अचित्त सुवर्ण आदिका ग्रहण करना चाहिए ।
भूषावाह छे से पाय प्रारतो हे (१) उन्या-समधी, (२) भूमि-साधी, (3) गाय वगेरे समधी, (४) थापाय - समधी, (५) भूही साक्षी यायची
(१) स, शील, ३५, खादीथी युक्त निर्दोष उन्याने दूषित उरावपी, भने ब આદિથી રહિત દૂષિત કન્યાને નિર્દોષ કહેવી તે કન્યાલીક છે અહીં કન્યા શબ્દથી મનુષ્ય માત્રનુ, ઉપલક્ષણે કરીને ગ્રહણ થાય છે
(૨) કસદાર ( સારા પાક ઉગી શકે તેવી) જમીનને કસ વિનાની કહેવી અને ીનકસદાર જમીનને કસદાર કહેવી, ઓછા મૃત્યવાળીને માઘા મૂલ્યવાળી કહેવી અને માધા મૂલ્યવાળીને એછા મૂલ્યવાળી કહેવી, એ ભૂમિ--અલીક છે અહી ભૂમિશબ્દ પણ ઉપલક્ષણ છે, માટે ભૂમિ શબ્દથી સચિત્ત ફળ આદિનુ અને ઋચિત્ત સુવર્ણ આદિનું ગ્રહણ કરવુ