________________
गारधर्मसञ्जीवनी टीका अ १ सू ११ धर्म सामान्यानगारधर्मवर्णनम् १५९
न गृहोयात्तधोत्कोच, गृहादीनि प्रमार्जयेत् । न व्याप्रियेत प्रमादा, दल्पमूलधनेन च ॥२८॥
नान्यायमवलम्बेत, जातुचित्मकटेऽपि सन् । मरापरिग्रह किञ्च, महोरम्भ विवर्जयेत् ॥२९॥ __ अन्यायिनो न पक्षी स्था, नाहेत्वन्यस्य वेश्मगः । न व्रजेदुर्गम मार्ग, मेलो मुग्धमानस ॥३०॥
न नदी नापि कासार,-प्रभृति याहुतम्तरेत् । बालक-प्रथयो-ग्लान, गर्भिणी-चेटका-श्रितान् ॥३१॥ __ असन्तोष्य न भुञ्जीत, न च कश्चित्कलद्धयेत् । न द्रुह्येद् गुरु देवाय, धर्माय च कयञ्चन ॥३२॥
विटी-तमाल-भद्गादि,-व्यसनानि विवर्जयेत् । इत्येवमुक्तः सामान्यो,-ऽगारधर्मों जिनेश्वरैः ॥३३॥" इति । नाऽऽचरेत् , परवनितया सहकाकी न गच्छेन्न सभापेत न चैकान्तवास कुर्यात् , उत्कोच न गृहोयात् , गृहादीनि द्विसन्ध्य परिमार्जयेत् , अल्पेन मूलधनेन नाधिक व्याप्रियेत, सङ्कटापन्नमाणोऽपि नानातिमवलम्नेत,महारम्भ महापरिग्रहयो कर्त्तव्य नाचरेत , अन्यायिनः पक्ष नाश्रयेत् , निप्पयोजन स्यापि गृह न भविशेद , विकट मागमेको नगन्छेत, पाहुभ्या नदीमासारादि न तरेत् , बाल वृद्ध ग्लान गर्भवती. भृत्याऽऽश्रितादीनपरितोष्य न भुञ्जीत, कमपि कलङ्कित न कुर्यात् , गुरवे धर्माय अकेला न जावे, नयोले और न एकान्तमे निवास करे, धूस (रिश्वत) न ले, सुबह साम धरकी सफाई करे, थोडी पूजीसे बडा व्यापार न करे, प्राणों पर सफट आने पर भी अनीतिका आश्रय न ले, महा आरम्भ महापरिग्रह वाला काम न करे, अन्यायीका पक्ष न ले, विना प्रयोजन किसी के घर में प्रवेश न करें, विकट मार्गमें अकेला न जावे, भुजाओसे नदी तालाव आदिमें न तेरे, यालक वृद्ध रोगी गर्भवती भृत्य और आश्रितको मन्तुष्ट किये बिना भोजन न અને ન એકાંતમાં નિવાસ કરે, લાચ ન લે સવાર-સાજ ઘર સાફ કરે, થોડી પૂછથી મેટો વેપાર ન ખેડે, પ્રાણ પર સંકટ આવતા પણ અનીતિને આશ્રય ન લે, મહાઆર ભ મહાપરિગ્રહવાળું કામ ન કરે, અન્યાયીને પક્ષ ન લે, પ્રયજન વિના કેઇના ઘરમાં પ્રવેશ ન કરે, વિકટ માર્ગમાં એકલે ન જાય, ભુજાઓથી નદી-તળાવ આદિમા ન તરે, બાલક વૃદ્ધ રેગી ગભર્વતી ચાકર અને આશ્રિતને સંતુષ્ટ કર્યા વિના ભેજન ન કરે, કોઈને કલકિત ન કરે, ગુરૂ અને ધર્મની સાથે દ્રોહ કરવાની ઈચ્છા પણ ન કરે, બીડી તમાકુ અને ભાગ આદિ વ્યસનને સર્વથા ત્યાગ કરે-ઈત્યાદિ.