________________
भगारधर्मसञ्जीवनी टीका ११ मू. ११ धर्म. अगारधर्मस्वरूपवर्णनम् १५१
[ धर्मकया मूलम् ] भगारधम्म दुवालसविह आइक्खइ, जहा-पच अणुबयाई, तिष्णि गुणब्बयाइ, चत्तारि सिक्खावयाइ॥पच अणुच्चयाइ, तनहा-धूलाओ पाणाइवायामो वेरमण, धूलामो मुसावायाओ वेरमण, थूलाओं अदि भादाणाओ वेरमण, सदारसतोसे, इन्छापरिमाणे। तिणि गुणधयाइ, तनहा अणत्पडवेरमण, दिसिब्बय, उवभोगपरिभोगपरिमाण । चतारि सिग्वावयाइ, तजहा मामाइय, देमावगासिय, पोसहोमासे, अतिहिसविभागे, अपच्छिमा मारणतिया-सछेहणा-झमणा राहणा,
भयमाउसो! अगारसामडए पम्मे पणत्ते, एयस्म धम्मस्स मिक्खा उवहिए __ ममणोवासए का समणोवासिया वा विहरमाणे आणाए आराहए भवड ॥"
[धर्मकयाछाया ] __ अगारधर्म द्वादशविधमाख्याति, तघया पश्चाणुगतानि, त्रीणि गुणरतानि, चत्वारि शिक्षावतानि । पञ्चाणुव्रतानि, तद्यथा स्थूलात्प्राणातिपाताद्विरमण, म्यूकान्मृपावादाद्विरमण, स्थूलाददत्तादानाद्विरमण, स्वतारमन्तोष , इच्छापरिमाण । श्रीणि गुणतानि, तद्यथा अनर्थदण्डविरमण,दिग्वनम् , उपभोग परिभोगपरिमाणम् । चत्वारि शिक्षारतानि, तद्यथा-मामायिक, देशावकाशिक, पोषधोपवासः, अतिथिसविभागः, अपश्चिमा मारणान्तिकी सलेखना-जापणा राधना, भयमामुप्मन् ! भगारसामयिको धर्म प्राप्तः, एतस्य धर्मस्य शिक्षायामुपस्थितः, श्रमणोपासको वा श्रमणोपासिका वा विहरमाण आझाया आराधको भवति ।" इतिन्छाया। शिक्षायाम् आसेवने उपस्थितः उधुक्त', निर्गन्यः साधु , निर्ग्रन्थी-साध्वी, "मावीपक्षे च उपस्थितपदार्थों लिङ्गव्यत्ययेन सम्बन्धनीयः" विहरमाण-विघरन् आजाया -सर्वज्ञोपदेशस्य आरायक-पालगे भवतीति ।।
इत्थमनगारवर्ममभिधाय मप्रत्यगारधर्म दर्शयतिजो साधु या माध्वी इम भगवत्प्रणीत धर्मके पालन करने में सदा उद्योगशील रहता हुआ विचरता है वही (माधु-माची) सर्वज भगवानकी आजाका आराधक होता है।
इस प्रकार अनगारधर्मका निरूपण करके अब अगारधर्म (आवक वर्म) दिखलाते हैવામા સદા ઉદ્યોગશીલ રહીને વિચરે છે તે (સાધુ-સાધ્વી) સર્વજ્ઞ ભગવાનની આજ્ઞાના
એ પ્રમાણે અનગાર ધર્મનું નિરૂપણ કરીને હવે અગાર ધર્મ (શ્રાવક ધર્મ)
આરાધક છે