________________
अगारधर्मसञ्जीवनी टीका अ० १ सू० ११ धर्म० नरकादिगतिस्वरूपनिरूपणम् १४३
[ धर्मकथामूलम् ] पग महयाए, पटविणीययाए, साणुकोसयाए, अमच्छरियाए । देवेसुसरागसजमेण सजमासजमेण, अकामणिज्जराए, वाळवोकम्मेण ।
[ धर्मकयाछाया ]
प्रकृतिविनीततया, सानुक्रोशतया, अमत्सरितया । देवेषु सरागसयमेन, सयमा सयमेन, अकामनिर्जरया, बाळतपःकर्मणा ।
विनयवत्तयेत्यर्थ (२) । मानुक्रोशतया अनुक्रोश = कृपा भूतानुकम्पेत्यर्थस्तत्सहिता' सानुक्रोशास्तद्भाव सानुक्रोगता तया (३) अमत्सरितया = मत्सरो ऽन्यश्शुभद्वेषस्तदभा वोऽमत्सर - परगुणग्राहित्व सोऽस्त्येपामित्यमत्सरिणस्तद्भावोऽमत्सरिता तथा (४) । देवेषु = देवलोकेषु | देवत्वमाप्तिहेतुभूतानि चत्वारि स्थानानि दर्शयति- 'सरागे'त्यादि= मरागसयमेन = रागेण भासत्या सहितः सराग, म चासौ सयमय सरागसयमम्तेन–कषाय सपृक्तचारित्रेणेत्यर्थ (१) । सयमा सयमेन - सयमयुक्तोऽसयमस्तेन (२) । अकामनिर्जरया=अकामेन=अभिलापमन्तरेणेत्यर्थ, निर्जग=मुदादिसहन तया (३) । बालतप कर्मणा - बालमादृश्याब्दाला मिथ्यादृशस्तेपा तप - कर्म - बालतप कर्म तेन (४) ॥
और काल करके मनुष्य होता है । वे चार स्थान बताते हैं- (१) स्वभावसे भद्र (सरल) होनेसे, (२) स्वभाव से ही विनीत होनेसे, (३) प्राणियों पर अनुकम्पायुक्त होनेसे, (४) अन्यकी भलाईमें द्वेष न करने वाले होनेसे और दूसरेके गुणोंका ग्राही होनेसे ।
इसी प्रकार चार स्थानोंसे जीव देव- आयुकर्म यांधता है और काल करके देव - पर्याय में उत्पन्न होता है । वे चार स्थान इस प्रकार हैं- (१) सराग सयमसे अर्थात् आसक्ति (पाय ) युक्त चारित्रसे (२) देशविरति (श्रावकपने) से, (३) अकामनिर्जरासेबिना इच्छाके (जबर्दस्ती) क्षुधा आदिको सहन करनेसे, (४) याल तपस्यासे - मिथ्यात्व युक्त होकर तपस्या करनेसे ॥
મનુષ્ય થાય છે તે ચાર સ્થાન આ પ્રમાનું -સ્વભાવે સદ્ન ( મરલ ) વ્હેવાથી, (૨) સ્વભાવથી વિનીત રહેવાથી, (૩) પ્રાણીએ ઉપર અનુક પાયુકત રહેવાથી, (૪) ખીજાના ભલામ્પ દ્વેષ ન કન્ધાથી તથા ખીજાના ગુણ્ણાના માહી થવાધી
એ પ્રમાણે ચાર સ્થાનેથી જીવ આયુક આધે છે અને કાળ કરીને દેવપ ૉંચમા ઉત્પન્ન થાય છે એ ચાર સ્થાન આ પ્રમાણે છે(૧) ઞરાગ સયમથી અર્થાત્ આમકિત ( કષાય युक्त शास्त्रिधी, (२) देश-विशति ( श्रावश्था थी,