SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ १२८ उपासकलशास्त्र [धर्मकथामूलम् ] सच अस्थिभाव अथिति पयति, सय पत्थिभाव णत्यिति वयति, मुचिण्णा कम्मा [धर्मकथामृलम् ] शल्यविवेकः । सर्वमस्तिभाउमस्तीति बदति, सबै नास्तिभाव नास्तीति वदति । वादरत्यरतिमायामृपापर्यन्ताम्तथाच 'मृपागदादीनारभ्ये '-ति यावन्छब्दार्थ, मिथ्यादर्शनशल्यविवेका= मिन्यादर्शनशल्यात्मागुनलक्षणाद्विवेकः पृथग्भवनम् एव च यापन्छन्दद्योतितेभ्यो मृपागदादिभ्यो मिथ्यादर्शनशल्याच पृथग्भ वनमिति फलति । 'मा'-ति-सर्वसकतम्, अस्तिभाव-सत्तारूपक्रियासहितो भावो वस्तुसत्व-जीवोऽस्त्य-जीयोऽस्ति पुण्यमस्ति पापमस्ति' इत्यादिरूपेण वस्तु यथार्थस्वरूपनिरूपणमिति यावत् , तम्-'अस्ति' इति कृत्वा वदति-यथा 'जीवत्वे यहाके 'जाव' (यावत्) शन्दसे मृपावाद, अदत्तादान, मैथुन, परित्रह, क्रोध, मान, माया, लोभ, राग, दप, कलह, अभ्याख्यान, पैशुन्य, परपरिवाद, रत्यरति, मायामृपा पर्यन्त सगृहीत हैं, इसलिए 'जाव' शब्द का अर्थ है-'मृपावाद आदिसे आरभ करके मिथ्या दर्शनरूप पूर्वोक्त शल्यसे पृथक होना' उसका त्याग करना मियोदर्शनशल्यविवेक है। इस प्रकार 'यावत्' शब्दसे गृहीत मृषावाद आदिसे तथा मिथ्यादर्शनशल्यसे पृथक होना, यर अर्थ निकलता है। सत्तारूप क्रियासे सहित भावको वस्तुसत्त्व कहते है अर्थात "जीव है, अजीव हैं, पुण्य है, पाप है" इत्यादिरूपसे वस्तुके यथार्थ म्वरूपका निरूपण करना अस्तिभाव कहलाता है । इस 'अस्ति' की अपेक्षा ही कहा जाता है कि-'जीवत्व हाने पर जीय है, अजीवत्व ध, भान, भाया, सोनम, देष सड, भल्याभ्यान, पेशय, ५२परिवाई, રત્યરતિ, માયા-મૃષા, સુધીના સગ્રહ કરે છે તેથી “જાવ’ શબ્દને અર્થ આ પ્રમાણે છે – “મૃષાવાદ આદિથી લઈને મિચ્છાદનરૂષ પૂવેતિ શયથી પૃથ (દા) થવું” તેને ત્યાગ કરે–મિથ્યાદર્શન શયવિવેક છે એ પ્રમાણે “યાવત' શબ્દથી ગૃહીત મૃષાવાદ આદિથી તથા મિથ્યાદશનશયથી પૃથક થવુ (રહિત થવું) એ અર્થ નીકળે છે સત્તારૂપ ક્રિયાથી સહિત ભાવને વસ્તુસવ કહે છે અર્થાત-જીવ છે અજીવ છે, પુણ્ય છે પાપ છે” ઈત્યાદિ રૂપે વસ્તુના યથાર્થ સ્વરૂપનું નિરૂપણ કરવું એ અસ્તિભાવ કહેવાય છે આ “અસ્તિીની અપેક્ષાએ જ કહેવાય છે કે “જીવત્વ હોવાથી જીવ છે, અજીવતવ હોવાથી અજીવ છે ઈત્યાદિ
SR No.009331
Book TitleUpasakdashangasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages638
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_upasakdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy