________________
मेगारी टीका अ० १ सू० ६ शिवानन्दावर्णनम्
अविरक्ता=प्रातिकृल्प गतेऽपि पत्यौ स्वयं सदा प्रसन्नवदना तदयुक्तम्"पडिऊलेवि य भत्तरि, विचित्र रुद्वा ण जा हवड जाउ । मिडभासिणी य णिच, सा अविरतति णिदिवा ॥ " इति । एतच्छाया च
८९
“प्रतिकूलेऽपि च भर्त्तरि, किञ्चिदपि रुष्टा न या भवति या तु । मृदुभाषिणी च नित्य, सा अविरक्तेति निर्दिष्टा ॥ " इति । इष्टा = इन्द्रियमन. प्रमोद कर्त्री, शब्द यावत्पञ्चविधानिति - शब्द रूप गन्ध रसस्पर्शात्मकान् पञ्चविधान=पश्च विधा=पारा येषा तार, मानुष्यान् = मनुष्याणामिमे मानुष्यास्तान् मनुप्यसम्बन्धिन इति यावत् कामभोगान कम्पन्ते-अभिलच्यन्त इति कामा'=शब्दरूपलक्षणा, सुज्यन्ते सेव्यन्तेऽर्थात्मुग्वानुभवविपयीकि= यन्त इति भोगा., कामाच भोगाथ कामभोगा, यद्वा काम इच्छा तदनुकूला भोगा' कामभोगाः = यथेच्छ भोगास्तान् प्रति प्रत्येक प्रतिदिन वा अनुभवन्ती = उपभुञ्जाना विहरति ॥ ६ ॥
मूलम् - तस्स ण वाणिय- गामस्स वहिया उत्तरपुरत्थिमे दिसीभाए एत्थ ण कोल्लाए नाम सन्निवेसे होत्या । रिद्ध-त्थिमियजाव
वह अविरक्त थी- अर्थात् पति यदि प्रतिकूल होजाय तो भी मुह नही फुलाती थी- प्रसन्नमुख रहती थी। वह भी कहा है- 'पडिकले वि य' इत्यादि ।
'पति के प्रतिकूल होजाने पर भी जो स्त्री भी जरा भी रोप नही करती और सदा मधुर वाणी वोलती है वह 'अविरक्ता' कही गई है |
शिवानन्दा अनुरक्त थी अविरक्त थी और इन्द्रिय-मन को आनन्द देने वाली थी । वह शब्द रूप गन्ध रस और स्पर्श, इन पाचों मनुष्यसन्धी भोगोंको भोगती हुई विचरती ( रहती थी ||६||
તે અવિરત હતી અર્થાત પતિ જો કદાચ પ્રતિકૂળ થઇ જાય તે પણ ન્હો थडावती नहि भने सहा प्रसन्नमुख रहेती हृती उछु छे ठे-'पढिकले विय' त्याहि ‘પતિ પ્રતિકૂળ થાય તે પણ જે સ્ત્રી કદી જરા પણ રેષ કરતી નથી અને સદા મધુર વાણી મેલે છે તેને અવિરકતા કહે છે
અને સદા મધુર પ્રિય વાણી ખેલે છે તેને વિરકતા કહે છે” (૨) "શિવાનન્દા અનુરકત હતી, વિરકત હતી અને પ્રક્રિય-મન ને આનદ આપનારી સ્ત્રી હતી તે શબ્દ, રૂપ, ગધ રસ અને સ્પર્શ, એ પાચે મનુષ્ચ સબધી ભેગેને ભાગવતી વિચરતા હતી (૬)