________________
-
-
-
-
उपासक्दशासूत्रे यानीति वा अ ययनानि, प्रज्ञप्तानि, माग्व्यारयातः प्रज्ञप्तपदार्थः,तथा तदेव दर्यते
"आनन्दः (१), कामदेवः (२), गायापति-चुलनीपिता (3) मुरादेव, (४), क्षुद्रशतकः (५), गाथापति कुण्डकौलिकः (6), सद्दालपुत्रः (७), महाशतक, (८), नन्दिनीपिता (९), शालेयिका पिता (१०)। एतन्नामानि तानि दशा ययनानिीति सम्बन्धः। ___अथ सुधर्मस्वामिनोक्त सामथै हदि निधाय क्वचिद्विपये सदिहानो जम्बूस्वामी पुनः पृच्छति 'यदि खलु भडन्त ! अमणेन यावत्समाप्तेन सप्तमस्य अगस्य उपासक दशाना दश अभ्ययनानि प्रज्ञप्तानि, प्रथमस्य खलु भदन्त श्रमणेन यावत् समाप्तेन का अर्थ. प्रज्ञप्त. ?' इति, प्रथमस्येति अध्ययनस्येति गम्यम् , परिशिष्टानि प्रागेव व्याख्यातानि ॥२॥
उत्तरयति सुधर्मा स्वामी-'एच' इत्यादि,
मूलम्-एव खल्ल जबू । तेणं कालेणं तेणं समएणं वाणि. यगामे नाम नयरे होत्था, वण्णओ । तस्स वाणियगामस्स नय.
"(१) आनन्द, (२) कामदेव, (३) गाथापति-चुलनीपिता, (४) सुरादेव, (५) क्षुद्रशतक, (६) गाथापति कुण्डकोलिक, (७) सद्दालपुत्र, (८) महाशतक, (९) नदिनीपिता, (१०) शालेयिकापिता।", ____ आर्य सुधर्मा स्वामो के उत्तर दे देने पर भी किसी बातमे जिज्ञासा होनेसे श्री जम्बूस्वामीने फिर पूछा-भगवन्! यदि श्रमण भगवान महावीरने सांतवें अग (उपासकदशा)के दस अध्ययनों का निरूपण किया है तो उनमेसे प्रथम अध्ययनका क्या अर्थ निरूपित किया है ? ॥२॥
'१ मान, (२) मन, () मायापति-युद्धनीविता, (४) सुवि (५) क्षुद्रशत (९) यापति ओलि, (७) सहलपुत्र, (C) महाशds, (.) महिनापित(१०) शायिपिता
આર્ય સુધમાં સ્વામીએ ઉત્તર આપ્યા પછી પણ કઈ વાતમાં જિજ્ઞાસા રહે વાથી શ્રી જ બૂસ્વામીએ ફરીથી પૂછયું “ભગવદ્ જે શ્રમણ ભગવાન મહાવીરે સાતમા બગ (ઉપાસકદશા)માં દસ અધ્યયને નિરૂપ્યા છે, તે તેમના પ્રથમ मययन। ३॥ २५ नि३-यो !" (२)
१-अधिपूर्वकात् इन्धातो , इक्यातो , अय्धातो , 'इंट, किट, कटी' इत्यत्र पश्लिष्टात् 'ई' धातोर्वा करणाधिकरणयो हुलकाव कर्मणि च ल्युट प्रत्यय ।