________________
६०
उपासकदशाङ्गसूत्रे
वैराग्य= क्रोधादिरुपायनिग्रहलक्षणम् (४), मुक्ति: = मालाक्षणी मोक्ष' (५), रूप=सुरासुरनरनिकरहृदयहारि सौन्दर्य (६), वीर्यम् = अन्तरायान्तजन्यमनन्त सामर्थ्य (७), श्री ' = घाति++पटल विघटन जनितानन्तचतुष्टयलक्ष्मीः (८), धर्मः अपवर्गद्वार पाटोद्घाटनसाधन श्रुतादिरूपो यथाख्यातचारितरूपोना (९), ऐश्व र्य = त्रैलोक्याधिपत्य (१०) चाऽस्यास्तीति भगवान, तेन, महावीरणत्रीरयति= ( भावना) से उत्पन्न होनेवाली कीर्त्ति । (४) वैराग्य-क्रोध आदि कपायोंको जीतना । (५) मुक्ति - समस्त कर्मोंका अत्यन्त क्षय हो जाना । (६) रूप - सुर-असुर और नरके 'मनको' हरने वाली सुन्दरता । (७) वीर्य - अन्तराय फर्मके नाश होनेसे उत्पन्न होनेवाला अनन्त सामर्थ्य |
(८) श्री- चार घन घातिया कर्मोके क्षयसे उत्पन्न होनेवाली अनन्तचतुष्ठयरूप लक्ष्मी ।
(९) धर्म- मुक्तिरूपी द्वारके किवाड खोलने वाला श्रुतरूप और यथाख्यात चारित्ररूप धर्म |
(१०) ऐश्वर्य - तीन लोकका स्वामीपन |
ये अर्थ जिसमें पाये जाते हैं उसे भगवान् कहते हैं ।
(૪) વૈરાગ્ય—ધ આદિ કાને જીતવા તે
(4) भुक्ति-मधा उभेना अत्यत क्षय ६५
ते
(૬) રૂપ-સુર અસુર અને નરના મનને હરનારી સુદ તા (૭) વીર્ય –અ તરાય ક ને! નાશ થવાથી ઉત્પન્ન થતુ અનત સામ (૮) શ્રી-ચાર ઘનઘાતી કર્યાંના ક્ષયથી ઉત્પન્ન થનારી અન ત ચતુષ્ટયરૂપી
લક્ષ્મી
(૯) ધર્મમુકિતરૂપી દરવાજાના કમાડ ઉઘાડનાર શ્રૃતરૂપ અને યથાખ્યાત ચારિત્રરૂપ ધ
(૧૦) અશ્ર્વ-ધર્મ ત્રણ લોકનુ સ્વામીપણુ
એ અર્થા જૈનમા હાય છે તેને ભગવાન કહે છે
१ 'भग' शब्दात् तदस्यास्त्यस्मिन्निति मतुपू, अय च मतुप्प्रत्यप्तेऽत्र नित्ययोगे, तथोक्तम् "भूम - निन्दा - प्रशसासु नित्ययोगेऽतिशायने । सबन्धेऽस्तिविय क्षाया, भवन्ति मतुबादय || इति स्पष्टमिद मनोरमा - शब्दरत्नयो ।