SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ - - - उपासकदशास्त्रे णियणयरीमरगप्पसमकामो राया घुडवम् सपरिवारसामतो तस्थ अहियच्चुइऊण भगवतस्स धम्मदेसण आमुच्च णियणयरीवमाणमरगसकडप्पसमोवाय भगवत पुच्छीम, भगवतो वदीम-"जो भन्यो आसिणपिण्हटमीए आयक्लि गाम तब चरइ, जो य पमज्जियाए भूमि समज्जिय आसणम्मि पुत्राहिमुडो उत्तराहिमुहो वा समुत्रविस्स सदोरग मुहात्थिय मुहोवरि घधिऊण सजइदिओ भगवत वामपुज्ज सुमरइ तस्स सन्चे एव मरगादओ उपसग्गिया रोगा आसु उवसामति" त्ति। मरकाशमामो राजा बृहद्वसुः सपरिवारसामन्तस्तत्रागत्य भगवतो धर्मदेशनामाश्रुत्य निजनगरीवर्तमानमरकसङ्कटप्रशमोपाय भगवन्तमपृच्छत् , भगवानवदत्-"यो भव्य आश्विनकृष्णाष्टम्यामाचामाम्ल नाम तपश्चरति, यथ प्रमाणिस्या भूमि सम्माया॑ऽऽसने पूर्वाभिमुख उत्तराभिमुखो ना समुपविश्य सदोरकमुखवत्रिका मुखोपरि बद्ध्वा सयतेन्द्रियो भगवन्त वासुपूज्य स्मरति तस्य सर्व एव मरकादय औपसर्गिका रोगा आशूपशाम्यन्ती"ति । सामन्तसे पूछा 'आज यहाँ देवता क्यों आये है"। सामन्तने केवलीका सब वृत्तान्त सुनाया। नगरीमें शान्तिका अभिलापी राजा परिवार और सामन्तोंके साथ केवली भगवानके पास आया। उसने धर्मदेशना सुनकर नगरीमे फैली महामारीकी बीमारी शान्त होनेका उपाय भगवानसे पूछा। भगवान्ने फरमाया-जो भव्य जीव आश्विन कृष्णा अष्टमीके दिन आबिल नामक तपस्या करता है, और जो पूजणी से भूमि पूजकर पूर्व या उत्तर दिशाकी ओर मुंह करके बैठ कर तथा डोरा सहित मुखवस्त्रिदर मह पर बाध कर, अपनी इन्द्रियोको वशमे करके भगवान् वासुपूज्यका તેણે સામતને પૂછ્યું કે “આજે અહી દેવતાઓ કેમ આવ્યા છે?” સામે તે કેવલીને બધે વૃત્તાત રાજાને સંભળાવ્ય નગરીમા શાન્તિ થાય તેવી અભિલાષા વાળે રાજા પરિવાર અને સામન્તની સાથે કેવલી ભગવાનની પાસે આવ્યે તેણે ધર્મદેશના સાભળીને નગરીમા ફેલાયેલી મહામારીની બિમારી શાન્ત થવાને ઉપાય सापानने ભગવાન કહ્યું –જે ભવ્ય જીવ આ વદ આઠમને દિવસે આ બીલ નામની તપસ્યા કરે છે, અને જે ૫ જણથી જમીન પૂછને પૂર્વ અથવા ઉત્તર દિશા તરફ મેટ કરી બેસીને તથા દેરા સાથે મુખવકિા મુખ પર બાધી-પિતાની ઇકિયેને વશ
SR No.009331
Book TitleUpasakdashangasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages638
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_upasakdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy