SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ e उपासनाने तन्नयरिद्वा-"हा हओम्हि, गया मह वधवा, हा देव ! किं कुणेमि, कर्हि गन्छेमि, को मज्झ सरण " इय सोराहोडणमुच्चै अकोसता णयरीओ पत्रलज जहोगास स स अप्पाणमारक्खिउमिओ तो अवहरीभ । सहपरिवारो सपरिको रायावि घुडवसू समभम णयरिं अवहाय तबाहिर सीम। तीए य चपाए जाणालद्धिमतस्स जयकित्तिणामस्स आयरिस्स मुणिगणपरिवुडस्स चाउम्मासमहेसि । तस्स सीसगणो अन्नया भिक्खाए नयरीमज्झ गओ। मिहत्थाभावेण अपत्तभिक्खो ठाणयमु वासिओ, तया आयरिओ आह-भो आउसता ! का चिन्ता भिक्खाए अभावे? मे बान्धवाः, हा देव ! किं करोमि, क गच्छामि, को मे शरण'-मिति सोरस्ताडनमुच्चरा क्रोशन्तो नगरीत प्रपलाग्य यथाऽवकाश स्त्र स्वमात्मानमा रक्षितुमि तस्ततोऽगच्छन् । सहपरीवार. सपरिच्छदश्व राजाऽपिवृहद्वसु ससम्भ्रम नगरीमपहाय तवहिरुवास। तस्या च चम्पाया नानलब्धिमतो जयकीर्तिनाम्न आचार्यस्य मुनिगणपरिवृतस्य चातुर्मास्यमासीत् । तस्य शिष्यगणोऽन्यदा भिक्षायै नगरीमध्य गतो गृहस्था भावेनाऽप्राप्तभिक्षः स्थानकमुपाश्रितस्तदाऽऽचार्य आह भो आयुष्मन्त.! का चिन्ता गई। उसके डरके मारे लोग चिल्लाने लगे-'हाय ! मरे ! बन्धु-जन चल बसे ! हायरे भाग्य !! क्या करें, कहाँ जाएँ, किसका सहालिं?' इस प्रकार चिल्लाते-बिलबिलाते हुए नगरीके लोग, इधर-उधर जहाँ जिसका सीग समाया वही अपनी-अपनी जान बचानेकेलिए भाग गये! राजा ब्रदसु भी अपने कुटुयी तथा अन्य परिच्छदों के साथ नगरी छोडकर बाहर आ बसा। विविध लब्धियोंके धारक अनेक साधुओंसे युक्त जयकीर्ति नामक आचार्यका चौमासा उस वर्ष चम्पा नगरीमें ही था। एक बार आचार्यजी के शिष्य गोचरिके लिऐ नगरीमें पधारे, परन्तु नगरी सूनी थी-एक મહામારીની બિમારી ફેલાવી દીધી પ્રજામાં ત્રાહિ-ત્રાહિ પિોકાર પડવા લાગે મરકીને ડરથી લોકે પિકાર કરવા લાગ્યા – “હાય મૂઆ ! બધુજને ચાલ્યા ગયા હાયરે ભાગ્ય ! શું કરવું ? કયા જવું ? કેને આશ્રય લે? એ પ્રમાણે પિકાર અને વિલાપ કરતા નગરીને લેકે અહીં-તહીં, જ્યા જેને ફાવ્યું તેમ પિત-પિતાને જીવ બચાવવાને નાસી ગયા + ' રાજા બહાસુ પણ પિતાના કુટુંબીઓ તથા બીજા પરિવાર સાથે નગરી છોડીને બહાર જઈ વચ્ચે વિવિધ લબ્ધિઆના ધારક અનેક સાધુઓથી મુકત જયકીર્તિ નામક આચાર્યનું ચોમાસુ એ વર્ષે ૨ પાનાગરીમા જ હતુ એક વાર આચાર્યના કિપે ગોચરીને માટે
SR No.009331
Book TitleUpasakdashangasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages638
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_upasakdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy