________________
जाताधर्मपाल एपा खलु भवतीना समीपे धर्म अवा, धर्मगजनितराग्यशात् समारमयो द्विग्ना 'जार पन्नइत्तए ' यावत् मानितम् मोता जन्म मरणेभ्यो भरतोनामन्तिके मव्रज्या ग्रहीतुमिन्छति, तस्मात् 'पडिन्तु ' प्रतीच्छन्तु स्वीकुन्तु बलु देवानु पियाः । इमा शिष्यामिक्षाम् । सुरतार्या प्राइ-पयामुग्पम् मा प्रतिबन्ध कुरुष । तत. खलु सा पोट्टिला मुत्रतामिराभिरेवमुक्ता सती दृष्टतुष्टा उत्तरपारस्प दिग्भागम् ईशानकोणम् अवकाम्पति-गच्छति, अरक्रम्य स्वयमेव आभरणमाल्या लकारमयमुञ्चति, अवगुन्य सयमेय पञ्चमुष्टिक लोच करोति, कृपा यो मुव्रता आर्यास्तम उपागच्छति, उपागत्य चन्दते नमस्यति, पन्दित्ला नमस्थित्या एवमत्र दत्-' आलितेण भते ! लोए ' आदीप्तः खलु भदन्त ! लोका-हे आयें । एप लोको जन्म नरामरणादिभिर्दु खैः प्रज्वलितः, 'एव' अनेन प्रकारेण 'जहा देवाणदा' यथा देवानन्दा-देवानन्देव एपाऽपि सुबतानामन्ति के प्रवामिता, यावत्-एकादश अगानि अधीते, बहूनि वर्षाणि श्रामण्यपर्याय पालयति, पालयित्वा मासिक्या आपके पास धर्म सुना है सो उसके प्रभाव से यह ससार भय से उद्विग्न हो कर जन्म मरण से भीत, त्रस्त हो कर आपके पास दीक्षित होना चाहती है । इसलिये हे देवानुप्रिये ! आप मेरे द्वारा दी गई इस शिष्य भिक्षाको अगीकार कीजिये । तय सुव्रता आर्यिका ने कहायथा सुख मा प्रतिवध कुरुष्व-(तएण सा पोटिला-सुव्वयाहिं अजाहिं एव वुत्ता समाणाहतुहा उत्तरपुरस्थिम दिमीभार्ग अवकमइ, अवक मित्ता सयमेव आभरणमल्लालकार ओमुयह, ओमुहत्ता सयमेव, पच मुट्ठिय लोय करेह, करित्ता जेणेव सुब्धयाओ तेणेव उवागच्छट, उवा गच्छित्ता वदइ नमसइ, वदित्ता णमसित्ता एव वयासी-अलित्ते ण भते । रोए एव जहा देवाणदा जाव एक्कारसअगाइ अहिजइ, बहणि તેના પ્રભાવથી એ સ સારભયથી વ્યાકુળ થઈને જન્મ-મરણથી ભીત અને વ્યસ્ત થઈને તમારી પાસેથી દીક્ષા ગ્રહણ કરવા ઈચ્છે છે એટલા માટે હે દેવાનું પ્રિયે ! મારા વડે અપાતી આ શિષ્યા રૂપી ભિક્ષાને સ્વીકાર કરો ત્યારે
ran सुनता मावि तेन यु है' यथासुख मा प्रविध कुरुष्प' (तएण सा पोटिला सुधयाहिं अजाहिं एव वुत्ता समाणा हतुट्टा उत्तर पुरस्थिम दिसो भाग अवक्कमइ, अवक्कमित्ता सयमेव आभरण-मल्लालकार ओमुयइ, ओमुइत्ता सयमेव, पचमुट्ठिय लोय करेइ, करिता जेणेव सुब्धयाओ तेणेव उपागच्छा, उवागच्छित्ता बदइ नममइ, वदित्ता. णमसित्ता एव वयासोभलितण भंते ! लोए एव नहा देवाणंदा जाव एक्कारसअगाइ अहिज्जइ बहणि