________________
१०४
पानाधण्या घोपणास्वरूपमाह-एर पलु' इत्यादि । । मूलम्-एव खल देवाणुप्पिया धपणे सत्यवाहे विउलं पणिय मायाए इच्छइ अहिच्छत्तं नयरिं वाणिजाए गमित्तए त जो णं देवाणुप्पिया । चरए वा चोरिए वा चम्मसंडिए वा भिच्छुडे वा पडुरगे वा गोयमे गोव्वइए वा गिहिधम्मचिंतए वा अविरुद्ध विरुवुद्धसागरत्तपडनिग्गथप्पभिइपासडत्थे वा गित्थे वा धण्णेणं सत्थवाहेण सहि अहिच्छत्त नगरि गच्छइ तस्स. णं धपणे सत्यवाहे अच्छत्तगस्स छत्तगं दलाइ अणुवाहणस्स उवाहणाओ दलयइ अकुडियस्त कुडिय दलगइ अपत्थयणस्त पत्थयण दलयइ अपक्लेवगस्त परखेव 'दलयइ अंतराऽविय से पडियस्स वा भग्गलग्गस्स साहेज्ज दलयइ सुहंसुहेण य णं अहिगन्छत्त सपावेइ तिक्हु दोच्चपि तंच्चपि घोसेह घोसित्ता मम एयमाणत्तिय पच्चप्पिणह, . तएणं ते कोडुबिय पुरिसा जाब एव बयासी-हदिसुणतु भवतो
चंपानगरीवत्थव्वा वहवे चरगा य जाव पच्चपिणति ॥सू०२॥ ' टीका-एव खलु हे देवानुपियाः धन्य सार्थवाह विपुलान पणितभाण्डान 'आयाए,' आदाय इच्छति अहिच्छता नगरी 'वाणिज्जाए' वाणिज्याय' ' एव खलु देवाणुप्पिया' इत्यादि ।
टीकार्थ-( एव खलु देवाणुपिया ! धणे सत्थवाहे विउल पणिय मायाए इच्छइ'अहिच्छत्त नयरि' वाणिजाए मित्तए ) हे देवाणुप्रियो । । एव खलु' देवाणुपिया इत्यादि ।
( एव खलु देवाणु पिया ! धण्णे सत्यवाहे विउल पणिय मायाए इच्छा अहिच्छत्त नार वाणिजाए गमित्तए)
હું દેવાનપ્રિયે! તમે લેકે શ્રગટક વગેરે માગૅમા આ જાતની ઘોષણા