________________
'भाचार्य श्री विनयचन्द्र ज्ञान भण्डार
श्रीनीतरागाय नमः
जैनाचार्य - जैनधर्म दिवाकर-पूज्यश्री- घामीलाल-प्रति-विरचितया अनगारधर्मावर्षिभ्यारयया व्याख्यया समलङ्कृत
श्री ज्ञाताधर्मकथाङ्गसूत्रम्
( द्वितीयो भाग. )
॥ अथ शैलकाख्य पञ्चमाध्ययनम् ॥
अभिहित कर्मकाख्य चतुर्थमध्ययन तत्रागुप्तेन्द्रियस्य नरकादिप्राप्ति गुप्तेन्द्रियस्य तु निर्माणादि प्राप्तिर्भवतीत्युक्तम् । इह पञ्चमाध्ययने तु पूर्वमप्रतिसली नेन्द्रियोऽपि यः पश्चात् सीनेन्द्रियो भवति स आराधको भवतीत्युच्यते, इत्येव पूर्वेण सहास्य सम्बन्ध' । जम्बूस्वामी सुधर्मस्वामिन पृच्छति -- 'जड़ ण भते । इ० पाँचवाँ अध्ययन प्रारम्भ ।
कूर्मक ( कच्छप ) नामका चतुर्थ अध्ययन कह दिया गया है । उस में अगुप्तेन्द्रियवाले माधु साध्वी आदि के नरकादि की प्राप्ति तथा गुप्तेन्द्रियवाले साधु सावी आदि के लिये निर्वाण आदि को प्राप्ति होती है यह कहा गया है। अब इस पंचम अभ्ययन में यह कहा जायगा की जो पहिले अप्रतिसलीन इन्द्रियवाला ( अगुप्तइन्द्रिय) होता है और बाद में फिर नही सलीनइन्द्रियवाला (गुप्तइन्द्रियवाला ) बन जाता है तो वह आराधक होता है इस तरह पूर्व अध्ययन के साथ इसका सबन्ध है । जब स्वामी सुधर्मा स्वामी से पूछते है कि-
.
- पायभु अध्ययन-प्राल.
કૃર્માંડ ( કાચએ! ) નામે ચેાથુ અધ્યયન પુરુ થઈ ગયુ છે, તે અય ચનમા અચુસેન્દ્રિયવાળા સાધુ માધી વગેરે ને નરક વગેરેની પ્રાપ્તિ તેમજ ગુપ્તેન્દ્રિય વાળા માધુ સાધ્વીઓને નિર્વાણ વગેરેની પ્રાપ્તિ થાય છે આ વાત કહેવામા આવી છે પાચમા અધ્યયન મા એ વાત ન્પષ્ટ કરવામાં આવશે કે જે પહેલા અપ્રતિ સ લીન ઈન્દ્રિયવાળા ( અગુપ્તેન્દ્રિય ) હોય છે, અને ત્યારબાદ તે મલીન ઇન્દ્રિય વાળા ( ગુપ્તેન્દ્રિયવાળા) થઈ જાય છે ત્યારે તે આરાધક હાર હૈ રીતે ચેાથા અધ્યયનના સબ ધ છે सुधभी स्वामीने प्रश्न रे हे' जयाण भते ! इत्यादि ॥
આ
न्यू स्वाभी,