SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ पाताधर्मकथा यदुक्तम्भूयास्यपि तपांसिस्युः, प्रसिद्धानि जिनागमे । परश्रीविशतिस्थान - तपस्तुल्य तपो नदि ॥१॥ अन्यञ्च-पीसाए अन्नयर, ठाग आराहिऊण जे जीवा । अरिहाईण मज्झे, जिणिदपदमुत्तम लहइ ॥ २॥ पुनः-पुरिमेण पन्छिमेणय, एए सन्चे वि फासिया ठाणा । मज्झिमगेहि जिणेहि, एग दो तिणि सचे वा. ॥ ३॥ इतिवचनादादिनाथजीवेन वर्धमानजीवेन च पूर्वस्मिन् तृतीयभवे सर्वाणि विंशतिस्थानकानि सेवितानि, अन्याविंशतितीर्थकरजीरेक द्वे त्रीणि सर्वाण्यपि स्पृष्टानि, नियमो नास्ति । मल्लीनाथ जीवेन तु सर्मण्येव सेवितानीति भाव,। एतेषु विंशति सख्याकेषु ये वसन्ति तदाराधनाया प्रत्ता भवन्ति, ते स्थानरुवासिनः कथ्यन्ते । उक्त च " तित्थगर पयदाइम, वसइ य वीसासु ठाणगेसुज। आराहणहमणिस, ठाणगवासी य सो हवए ॥ १ ॥" छाया-" तीर्थङ्कर पददायिपु वसति च विंशती स्थानकेषु यत् । आराधनार्थमनिश, स्थानकवासो च स भवति ॥१॥" इति । ____ आदि नाथ प्रभु के जीव ने और श्री महावीर प्रभुके जीवने पूर्व तृतीय भव में समस्त बीस स्थानो की आराधना की थी। बीच के याकी २२ तीर्थकरो ने किन्हीने एक फिन्हीने २ किन्हीने ३ स्थानों की और किन्हीं २ ने सबही स्थानों की आराधना की। ऐसा नियम नहीं हैं कि तीर्थकर प्रकृति के बध के लिये इन बीसोही स्थानो की आरा धना करनी पडती हो। मल्लिनाथ के जीव ने तो इन बीसोही स्थानो की आराधना की। बीस स्थानो में जो रहते है उनकी आराधना करने में प्रवृत्त होते हैं-वे स्थानकवासी कहलाते है । उक्तच-तर्थकर પૂર્વવૃતીય ભવમાં આદિનાથ પ્રભુના જીવે અને શ્રી મહાવીર પ્રભુના જીવે વીસ સ્થાનની આરાધના કરી હતી વચ્ચેના શેષ બાવીસ તીર્થંકરો માથી કેઈએ એક કેઈએ છે, કેઈએ, ત્રણ સ્થાનની અને કઈ કેઈએ બધા સ્થાનની આરાધના કરી હતી એ કઈ ચોક્કસ નિયમ નથી કે તીર્થ કર પ્રકૃતિના બધને માટે ઉક્ત વીસે વીસસ્થાનેની આરાધના કરવી જ પડતી હાય મલ્લિનાથના જીતે આ બધાની વીસે વીસ સ્થાની આરાધના કરી હતી આ વીસ સ્થાનમાં જે રહે છે તેમની આરાધના કરવામાં જે તત્પર રહે છે તેઓ “સ્થાનકવાસી' કહેવાય છે ઉક્ત ચ-તીર્થ કર પ્રકૃતિને આપનારા - વીસ
SR No.009329
Book TitleGnatadharmkathanga Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages1120
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy